Bhagavad-gita with four Commentaries [sanskrit]
140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070
The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)
Verse 2.8
na hi 貹ś峾 貹Գܻ
ⲹǰ첹ܳṣaṇaԻṇām |
ⲹ ū屹貹ٲԲṛd�
ⲹ� ܰṇām辱 貹ٲⲹ ||8||
śī� tvameva ⲹ ⲹܰٲ� tatkurviti cet, ٲٰ na hi 貹ś峾īپ | Իṇāmܳṣaṇaپśṣaṇa첹� īⲹ� śǰ첹� yatkarma 貹Գܻٲ貹Բٳٲ岹� na 貹ś峾īپ | yadyapi ū Ծṣkṇṭ첹� ṛd� ⲹ� 峾 | ٲٳ surendratvamapi yadi 峾 𱹲īṣṭ� ٲٳٲٲ辱 śǰ貹Դǻ岹ԴDZⲹ� na 貹ś峾īٲⲹԱⲹ� ||8||
The Gūḍhārthadīpikā commentary by Madhusūdana
nanu svayameva ٱ� ś ⲹ śܳٲ貹ԲԴ' 쾱� 貹śṣyٱԱٲⲹٲ Բīپ | ⲹⲹ� ٲ� ٰ첹� mama śǰ첹貹Գܻ岹貹ԳܻԲԾٳٲԲԲ 貹ś峾 hi ⲹٳٲԳ� śīپ '� � śdz峾 ٲ� ñǰ첹ⲹ � ⲹٳ [ChāU 7.1.3] iti śܳٲⲹٳ 岹śٲ� | śǰԲ貹Դǻ ko ṣa ٲśṅkⲹ tadviśeṣaṇam Իṇāmܳṣaṇaپ | Գ貹첹ٲⲹٳ� |
nanu yuddhe prayatanasya tava śǰ첹Ծṛtپṣyپ ṣy ٳٲ ⲹٲ 屹屹ٲ ܰṣa loke ityādidharmaśāstrādityāśaṅky ٲ徱 | śatruvarjiٲ� 徱貹ԲԲ� ca ⲹ� ٲٳ surāṇādhipatya� hiraṇyagarbhatvaparyantamaiśvaryamⲹ ٳٲ辱 mama ⲹǰ첹貹ԳܻٳٲԲԲ 貹ś峾īٲⲹԱⲹ� | tadyatheha karmajito ǰ첹� ṣīyٲ 𱹲峾ٰܳ ṇyᾱٴ ǰ첹� ṣīyٱ [Chā 8.1.6] iti śܳٱ� | ⲹٰṛt첹� tadanityamityanunātpratyakṣeṇāpyaihikānā� ś岹ś峦 naihika 峾ٰܳ Dz� śǰ첹Ծٲ첹� kintu ٳ'辱 DzٲԳٰ徱 ś'辱 峦ǰ첹ᲹԲ첹
eveti na ܻ� śǰ첹Ծṛtٲ'Գṣṭⲹٲⲹٳ� | ٱԱ峾ٰܳDz岵'śṣaṇaٱԲ 岹śٲ� ||8||
The Sārārthavarṣiṇ� commentary by Viśvanātha
nanu mayi tava ⲹ屹 eva, na tu gauravam | atast� 첹ٳ� śṣy� karomi ? tasdyatra tava ܰ� ٲ� kamapi 屹ⲹ徱첹� prapadyasva ityata na īپ | mama śǰ첹貹Գܻٻūīܰ𱹲� ᲹԲ� na 첹ṣeṇa 貹ś峾 ٰᲹٲ첹� t� | svasdadhikabuddhimanٲ� ṛh貹پ辱 na 峾īٲⲹٲ� śǰٲ eva khalu 첹� prapadyeya iti 屹� | ⲹⲹٲ� śǰ徱Իṇāmܳṣaṇa� Ծ岵ٰṣu峾 ٰܳ첹ṣeṇa śṣo bhavati |
nanu tarhi sāmpraٲ� ٱ� śǰٲ eva khalu yudhyasva | ٲٲś jit ⲹ� ٲٲٲ ⲹDzԾśԲ śoko'payāsyatīty apyeti | ū Ծṣkṇṭ첹� ⲹ� svarge surāṇādhipatya� 辱 sthitasya Իṇāmٲܳṣaṇa𱹱ٲⲹٳ� ||8||
The Gītābhūṣaṇa commentary by Baladeva
nanu ٱ� śٰñ' svahiٲ� Գܳپṣṭ, sakhyurme śṣy� 첹ٳ� bhaveriti cetٲٰ na īپ | yatkarma mama śǰ첹貹Գܻūīܰٳٲ岹� na 貹ś峾 | śǰ첹� śԲṣṭ Իṇāmܳṣaṇaپ | tascchokaśāya t� 貹ԲԴ'īپ | ٳٳ� ca '� � śdz峾 ٲ� � bhan śǰ첹ⲹ � ⲹٳ iti śܳٲⲹٳ 岹śٲ� |
nanu ٱܲ śǰܱ� prapadyase ܻٲܰṛd śǰ ṣyīپ cetٲٰ apyeti | yadi yuddhe Ჹī � ٲ bhūvasapatna� Ծṣkṇṭ첹� ⲹ� ⲹ yadi ca tatra ٲ� � ٲ svarge surāṇādhipatya� ⲹ sthitasya me viśokaٱ� na 徱ٲⲹٳ� | tadyatheha karmajito ǰ첹� ṣīyٲ 𱹲峾ٰܳ ṇyᾱٴ ǰ첹� ṣīyٱ [ChāU 8.1.6] iti śruternaihi첹� pāratri첹� ܻ� ܰ� śǰ貹� tasttādṛśameva śreyasٱ� brūīپ na ܻ� śǰ첹 ||8||
__________________________________________________________