365bet

Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)

na hi 貹ś峾 貹Գܻ
ⲹǰ첹ܳṣaṇaԻṇām |
ū屹貹ٲԲṛd�
ⲹ� ܰṇām辱 󾱱貹ٲⲹ ||8||
śī󲹰� tvameva ⲹܰٲ� tatkurviti cet, ٲٰ na hi 貹ś峾īپ | Իṇāmܳṣaṇaپśṣaṇa첹� īⲹ� śǰ첹� yatkarma 貹Գܻٲ貹Բٳٲ岹� na 貹ś峾īپ | yadyapi ū Ծṣkṇṭ첹� ṛd� ⲹ� | ٲٳ surendratvamapi yadi 𱹲īṣṭ� ٲٳٲٲ辱 śǰ貹Դǻ岹ԴDZⲹ� na 貹ś峾īٲⲹԱⲹ� ||8||

The Gūḍhārthadīpikā commentary by Madhusūdana

nanu svayameva ٱ� ś śܳٲ貹ԲԴ' 쾱� 貹śṣyٱԱٲⲹٲ Բīپ | ⲹⲹ� ٲ� ٰ첹� mama śǰ첹貹Գܻ岹貹ԳܻԲԾٳٲԲԲ 貹ś峾 hi ⲹٳٲԳ� śīپ '� 󲹲� śdz峾 ٲ� 󲹲ñǰ첹ⲹ ⲹٳ [ChāU 7.1.3] iti śܳٲⲹٳ 岹śٲ� | śǰԲ貹Դǻ ko ṣa ٲśṅkⲹ tadviśeṣaṇam Իṇāmܳṣaṇaپ | Գ貹첹ٲⲹٳ� |

nanu yuddhe prayatanasya tava śǰ첹Ծṛtپ󲹱ṣyپ ṣy ٳٲ ⲹٲ 屹屹ٲ ܰṣa loke ityādidharmaśāstrādityāśaṅky ٲ徱 | śatruvarjiٲ� 徱貹ԲԲ� ca ⲹ� ٲٳ surāṇādhipatya� hiraṇyagarbhatvaparyantamaiśvaryamⲹ ٳ󾱳ٲ辱 mama ⲹǰ첹貹ԳܻٳٲԲԲ 貹ś峾īٲⲹԱⲹ� | tadyatheha karmajito ǰ첹� ṣīyٲ 𱹲峾ٰܳ ṇyᾱٴ ǰ첹� ṣīyٱ [Chā 8.1.6] iti śܳٱ� | ⲹٰṛt첹� tadanityamityanunātpratyakṣeṇāpyaihikānā� ś岹ś峦 naihika 峾ٰܳ Dz� śǰ첹Ծٲ첹� kintu ٳ'辱 DzٲԳٰ徱 ś'辱 峦ǰ첹ᲹԲ첹
eveti na ܻ� śǰ첹Ծṛtٲ'Գṣṭⲹٲⲹٳ� | ٱԱ峾ٰܳDz岵'󾱰śṣaṇaٱԲ 岹śٲ� ||8||

The Sārārthavarṣiṇ� commentary by Viśvanātha

nanu mayi tava ⲹ屹 eva, na tu gauravam | atast� 첹ٳ󲹳� śṣy� karomi ? tasdyatra tava ܰ� ٲ� kamapi 屹ⲹ徱첹� prapadyasva ityata na īپ | mama śǰ첹貹Գܻٻūīܰ𱹲� ᲹԲ� na 첹ṣeṇa 貹ś峾 ٰᲹٲ첹� t� | svasdadhikabuddhimanٲ� ṛh貹پ辱 na 峾īٲⲹٲ� śǰٲ eva khalu 첹� prapadyeya iti 屹� | ⲹⲹٲ� śǰ徱Իṇāmܳṣaṇa� Ծ岵ٰṣu峾 ٰܳ첹ṣeṇa śṣo bhavati |

nanu tarhi sāmpraٲ� ٱ� śǰٲ eva khalu yudhyasva | ٲٲś jit ⲹ� ٲٲٲ ⲹDz󾱲ԾśԲ śoko'payāsyatīty apyeti | ū Ծṣkṇṭ첹� ⲹ� svarge surāṇādhipatya� sthitasya Իṇāmٲܳṣaṇa𱹱ٲⲹٳ� ||8||

The Gītābhūṣaṇa commentary by Baladeva

nanu ٱ� śٰñ' svahiٲ� Գܳپṣṭ, sakhyurme śṣy� 첹ٳ� bhaveriti cetٲٰ na īپ | yatkarma mama śǰ첹貹Գܻūīܰٳٲ岹� na 貹ś峾 | śǰ첹� śԲṣṭ Իṇāmܳṣaṇaپ | tascchokaśāya t� 貹ԲԴ'īپ | ٳٳ� ca '� 󲹲� śdz峾 ٲ� bhan śǰ첹ⲹ ⲹٳ iti śܳٲⲹٳ 岹śٲ� |

nanu ٱܲ śǰܱ� prapadyase ܻٲܰ󲹲ṛd󾱱 śǰ 󲹱ṣyīپ cetٲٰ apyeti | yadi yuddhe Ჹī ٲ bhūvasapatna� Ծṣkṇṭ첹� ⲹ� yadi ca tatra 󲹳ٲ� ٲ svarge surāṇādhipatya� sthitasya me viśokaٱ� na 󲹱徱ٲⲹٳ� | tadyatheha karmajito ǰ첹� ṣīyٲ 𱹲峾ٰܳ ṇyᾱٴ ǰ첹� ṣīyٱ [ChāU 8.1.6] iti śruternaihi첹� pāratri첹� ܻ󲹱� ܰ� śǰ貹� tasttādṛśameva śreyasٱ� brūīپ na ܻ� śǰ첹󲹰 ||8||

__________________________________________________________

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: