Bhagavad-gita with four Commentaries [sanskrit]
140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070
The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)
Verse 1.31
na ca ś'Գܱ貹ś峾 ٱ ᲹԲ |
na ṅkṣe Ჹⲹ� ṛṣṇa na ca ⲹ� ܰԾ ca ||31||
The Subodhinī commentary by Śrīdhara
쾱� ca na ٲ徱 | yuddhe ᲹԲ� ٱ śⲹ� � na 貹ś峾 | Ჹ徱첹� � 쾱� na 貹śⲹīپ ٳٲٰ na ṅkṣa iti ||31||
The Sārārthavarṣiṇ� commentary by Viśvanātha
ś na 貹ś峾īپ 屹屹 ܰṣa loke ūⲹṇḍ徱Բ | 貹ḍyDzܰٲś ṇe ܰ ٲ� || ٲ徱 hatasyaiva śvidhānāt | hantustu na 쾱ܰṛt | nana ṛṣṭa� � ⲹś ⲹ� vartate yuddhasyetyata na ṅkṣa iti ||31||
The Gītābhūṣaṇa commentary by Baladeva
𱹲� ٲٳٱñԲپū� śǰ첹ܰٱ ٲٱپū� viparītabuddhim na ceti | ᲹԲ� ٱ ś naiva 貹ś峾īپ | 屹屹 ܰṣa loke ūⲹṇḍ徱Բ | 貹ḍyDzܰٲś ṇe ܰ ٲ� || ٲ徱 hatasya śⲹḥsmaraṇāthanturme na 쾱ñⲹ� | asvajanamiti 岹� asvajanavadhe'pi śreyaso'bhātsvajanavadhe ܲԲ� ܳٲٲ� ٲ徱ٲⲹٳ� |
nanu ⲹśrājyalābho ṛṣṭa� īپ ٳٲٰ na ṅkṣa iti | 徱ṛh屹ܱ vijaye mama ṛtپԲ ܰ, randhane ⲹٳ ᲹԱ屹ṇa� | tasmādaraṇyanivasanamesmāka� ś岵ⲹīԲٱ� 屹īپ ||31||
__________________________________________________________