Bhagavad-gita with four Commentaries [sanskrit]
140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070
The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)
Verse 1.8-9
īṣmś 첹ṇaś ṛpś پṃjⲹ� |
śٳٳ峾 vi첹ṇaś ܳ岹ٳپᲹⲹٳ� ||8||
anye ca � śū madarthe ٲⲹٲī� |
śٰṇāḥ sarve ܻś� ||9||
The Subodhinī commentary by Śrīdhara
Աṣāh iti 屹峾 | ṇa� | پ� ṃg峾� Ჹⲹīپ ٲٳ | ܳ岹ٳپ� somadattasya putro ūś� | anye ceti madarthe ٱᲹٳ� īٲ� ٲⲹٳܳⲹ ٲⲹٳ� | ԱԾ śٰԾ ṇaԾ ṣāṃ te | yuddhe ś Ծṇ� ٲⲹٳ� ||89||
The Sārārthavarṣiṇ� commentary by Viśvanātha
saumadattirūś� | ٲⲹٲī iti īٲٲ岵辱 yadi ܱ貹� ٳٲ tadapi 첹ٳ� ṛt ٲⲹٳ� | vastutastu mayaivaite Ծ� ū𱹲 Ծٳٲٰ� bhava ⲹ峦Ծپ ܰٱܰǻԲī ٲⲹ sma || 89||
The Gītābhūṣaṇa commentary by Baladeva
iti | ṇa� | 첹ṇo 첹Ծṣṭ� | saumadattirūś� | پñᲹⲹ� ṃg峾Ჹīپ ṇādī� � śṣaṇa | ԲԱ屹Գٲ eva matsainye śṣṭ� 쾱Գٱṅk� Գīٲ anye ceti | bahavo Ჹⲹٳṛtśⲹṛtⲹ� | ٲⲹٱٲ徱 첹ṇi Ծṣṭ īԾ ٲⲹٳ� ṛtԾś ٲⲹٳ� | ٳٳ� ca ٱṣāṃ ṣāṃ mayi Աپśܰپܻṇḍٲ峦 屹Ჹⲹ� siddhyedeveti dyotyate ||89||
__________________________________________________________