Bhagavad-gita with four Commentaries [sanskrit]
140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070
The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूद�), Viśvanātha (विश्वनाथ), Baladeva (बलदे�)
Verse 1.3
貹śⲹ� ṇḍٰܱܳṇām峦ⲹ ī� ū |
ūḍh� ܱ貹岹ٰܳṇa tava śṣyṇa ī ||3||
The Subodhinī commentary by Śrīdhara
tadeva Բ 貹śⲹ峾ٲ徱� Բ� śǰ첹� | 貹śٲ徱 he 峦ⲹ | ṇḍ� ī� ٲ� ū� � 貹śⲹ | tava śṣyṇa ܱ貹岹ٰܳṇa ṛṣṭaܳԱԲ ūḍh� ūԲṣṭ峾 ||3||
The Sārārthavarṣiṇ� commentary by Viśvanātha
ܱ貹岹ٰܳṇa ṛṣṭaܳԱԲ tava śṣyṇa ٳܳٱ貹ԲԲ iti Բ辱 ٱⲹ辱ٲ iti tava mandabuddhitvam | īٱپ śٰǰ辱 ٱٳٲ� śٳٱ屹DZⲹ ṛhīٱٲⲹⲹ ܻٱ� '辱 貹śپ 屹� ||3||
The Gītābhūṣaṇa commentary by Baladeva
ٲٳṛśa� Բ 貹śⲹitāmityādinā | ⲹśṣyṣu ܻṣṭ徱ṣu Աپś峦 na yudhyediti 屹ⲹ ٲٰDZdzٱ岹ⲹ ٲṃsٲ岹ñ� ⲹñᲹⲹԲ 峾پ | 峾پԲԾ� prāgalbhyen峦ⲹmatiśūra� ca ٱ峾ṇaⲹ ٳ� ṛṣṭv ٲ岹ñ� īīپ, ūḍh� ūԲ ٳ辱峾 | ܱ貹岹ٰܳṇeپ ٱ屹ṇ� drupadena ٱ屹ⲹ ṛṣṭaܳԲ� putro ⲹñ岵Ծṇḍܳٱ徱ٴ'īپ | tava śṣyṇeپ ٱ� śٰ� ԲԲԲ辱 Գܰ峾辱ٲԲīپ tava Ի岹īٱ | īٱپ śٰDzٱٳٲٱ屹DZ ṛhīٲ iti tasya ܻīٱ | ٱ岹ṣyٲ첹
anarthaheturiti ||3||
__________________________________________________________