365betÓéÀÖ

Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

Chapter 382

[English text for this chapter is available]

²¹²µ²Ô¾±°ù³Ü±¹Ä峦²¹ |
yamagÄ«tÄá¹� pravaká¹£yÄmi uktÄ yÄ nÄciketase |
paá¹­hatÄá¹� Å›rṛṇvatÄá¹� bhuktyai muktyai moká¹£ÄrthinÄá¹� satÄá¹� || 1 ||
[Analyze grammar]

yama uvÄca |
Äsanaá¹� Å›ayanaá¹� yÄnaparidhÄnagá¹›hÄdikam |
vÄñchatyaho'timohena susthiraá¹� svayamasthiraá¸� || 2 ||
[Analyze grammar]

bhogeá¹£vaÅ›aktiá¸� satataá¹� tathaivÄtmÄvalokanaá¹� |
Å›reyaá¸� paraá¹� manuá¹£yÄṇÄṃ kapilodgÄ«tameva hi || 3 ||
[Analyze grammar]

sarvvatra samadarÅ›itvaá¹� nirmmamatvamasaá¹…gatÄ |
Å›reyaá¸� paraá¹� manuá¹£yÄṇÄṃ gÄ«taá¹� pañcaÅ›ikhena hi || 4 ||
[Analyze grammar]

Äå²µ²¹°ù²ú³ó²¹Âá²¹²Ô³¾²¹²úÄå±ô²âÄå»å¾±±¹²¹²â´Ç'±¹²¹²õ³Ù³óÄå»å¾±±¹±ð»å²¹²Ô²¹á¹� |
Å›reyaá¸� paraá¹� manuá¹£yÄṇÄṃ gaá¹…gÄviṣṇupragÄ«takaá¹� || 5 ||
[Analyze grammar]

Äå»å³ó²âÄå³Ù³¾¾±°ìÄå»å¾±»å³Üḥk³óÄå²ÔÄå³¾Äå»å²â²¹²Ô³ÙÄå»å¾±±è°ù²¹³Ù¾±°ì°ù¾±²âÄå |
Å›reyaá¸� paraá¹� manuá¹£yÄṇÄṃ janakodgÄ«tameva ca || 6 ||
[Analyze grammar]

abhinnayorbhedakaraá¸� pratyayo yaá¸� parÄtmanaá¸� |
tacchÄntiparamaá¹� Å›reyo brahmodgÄ«tamudÄhá¹›taá¹� || 7 ||
[Analyze grammar]

karttavyamiti yatkarmma á¹›gyajuḥsÄmasaṃjñitaá¹� |
kurute Å›reyase saá¹…gÄjjaigīṣavyeṇa gÄ«yate || 8 ||
[Analyze grammar]

hÄniá¸� sarvvavidhitsÄnÄmÄtmanaá¸� sukhahaitukÄ« |
Å›reyaá¸� paraá¹� manuá¹£yÄṇÄṃ devalodgÄ«tamÄ«ritaá¹� || 9 ||
[Analyze grammar]

kÄmatyÄgÄttu vijñÄnaá¹� sukhaá¹� brahma paraá¹� padaá¹� |
kÄminÄá¹� na hi vijñÄnaá¹� sanakodgÄ«tameva tat || 10 ||
[Analyze grammar]

pravá¹›ttañca nivá¹›ttañca kÄryyaá¹� karmaparo'vravÄ«t |
Å›reyasÄá¹� Å›reya etaddhi naiá¹£karmyaá¹� brahma taddhariá¸� || 11 ||
[Analyze grammar]

pumÄṃścÄdhigatajñÄno bhedaá¹� nÄpnoti sattamaá¸� |
brahmÄṇÄ� viṣṇusaṃjñena parameṇÄvyayena ca || 12 ||
[Analyze grammar]

jñÄnaá¹� vijñÄnamÄstikyaá¹� saubhÄgyaá¹� rÅ«pamuttamam |
tapasÄ labhyate sarvaá¹� manasÄ yadyadicchati || 13 ||
[Analyze grammar]

nÄsti viṣṇusamandhyeyaá¹� tapo nÄnaÅ›anÄtparaá¹� |
nÄstyÄrogyasamaá¹� dhanyaá¹� nÄsti gaá¹…gÄsamÄ sarit || 14 ||
[Analyze grammar]

na so'sti bÄndhavaá¸� kaÅ›cidviṣṇuá¹� muktvÄ jagadguruá¹� |
adhaÅ›codrdhvaá¹� hariÅ›cÄgre dehendriyamanomukhe || 15 ||
[Analyze grammar]

ityevaá¹� saṃsmaran prÄṇÄn yastyajetsa harirbhavet |
yattad brahma yata� sarva� yatsarva� tasya saṃsthitam || 16 ||
[Analyze grammar]

agrÄhyakamanirdeÅ›yaá¹� supratiṣṭhañca yatparaá¹� |
parÄparasvarÅ«peṇa viṣṇuá¸� sarvvahá¹›di sthitaá¸� || 17 ||
[Analyze grammar]

yajñeśa� yajñapuruṣa� kecidicchanti tatpara� |
kecidviṣṇuá¹� haraá¹� kecit kecid brahmÄṇamīśvaraá¹� || 18 ||
[Analyze grammar]

indrÄdinÄmabhiá¸� kecit sÅ«ryyaá¹� somañca kÄlakam |
brahmÄdistambhaparyantaá¹� jagadviṣṇuá¹� vadanti ca || 19 ||
[Analyze grammar]

sa viṣṇuá¸� paramaá¹� brahma yato nÄvarttate punaá¸� |
²õ³Ü±¹²¹°ùṇÄd¾±³¾²¹³óÄå°ì²¹»åÄå²Ô²¹±è³Üṇy²¹³ÙÄ«°ù³Ù³óÄå±¹²¹²µÄå³ó²¹²Ô²¹¾±á¸� || 20 ||
[Analyze grammar]

dhyÄnairvrataiá¸� pÅ«jayÄ ca gharmmaÅ›rutyÄ tadÄpnuyÄt |
ÄtmÄnaá¹� rathinaá¹� viddhi Å›arÄ«raá¹� rathameva tu || 21 ||
[Analyze grammar]

buddhintu sÄrathiá¹� viddhi manaá¸� pragrahameva ca |
indriyÄṇi hayÄnÄhurviá¹£ayÄṃśceá¹£ugocarÄn || 22 ||
[Analyze grammar]

Ätmendriyamanoyuktaá¹� bhoktetyÄhurmanīṣiṇaá¸� |
yastvavijñÄnavÄn bhavatyayuktena manasÄ sadÄ || 23 ||
[Analyze grammar]

na satpadamavÄpnoti saṃsÄrañcÄdhigacchati |
yastu vijñÄnavÄn bhavati yuktena manasÄ sadÄ || 24 ||
[Analyze grammar]

sa tatpadamavÄpnoti yasmÄdbhÅ«yo na jÄyate |
vijñÄnasÄrathiryastu manaḥpragrahavÄnnaraá¸� || 25 ||
[Analyze grammar]

so'dhvÄnaá¹� paramÄpnoti tadviṣṇoá¸� paramaá¹� padam |
indriyebhyaá¸� parÄ hyarthÄ arthebhyaÅ›ca paraá¹� manaá¸� || 26 ||
[Analyze grammar]

manasastu parÄ buddhiá¸� buddherÄtmÄ mahÄn paraá¸� |
mahataá¸� paramavavyaktamavyaktÄtpuruá¹£aá¸� paraá¸� || 27 ||
[Analyze grammar]

puruá¹£Änna paraá¹� kiñcit sÄ kÄṣṭhÄ sÄ parÄ gatiá¸� |
eá¹£u sarveá¹£u bhÅ«teá¹£u gÅ«á¸ha़ाtmÄ na prakÄÅ›ate || 28 ||
[Analyze grammar]

dṛśyate tvagryayÄ buddhyÄ sÅ«ká¹£mayÄ sÅ«ká¹£madarÅ›ibhiá¸� |
yacchedvÄá¹…manasÄ« prÄjñaá¸� tadyacchejjñÄnamÄtmani || 29 ||
[Analyze grammar]

jñÄnamÄtmani mahati niyacchecchÄnta Ätmani |
jñÄtvÄ brahmÄtmanoryogaá¹� yamÄdyairbrahma sadbhavet || 30 ||
[Analyze grammar]

ahiṃsÄ satyamasteyaá¹� brahmacaryÄparigrahÄ« |
yamÄÅ›ca niyamÄá¸� pañca Å›aucaá¹� santoá¹£asattapaá¸� || 31 ||
[Analyze grammar]

svÄdhyÄyeÅ›varapÅ«jÄ ca Äsanaá¹� padmakÄdikaá¹� |
prÄṇÄyÄmo vÄyujayaá¸� pratyÄhÄraá¸� svanigrahaá¸� || 32 ||
[Analyze grammar]

Å›ubhe hyekatra viá¹£aye cetaso yat pradhÄraṇaá¹� |
niÅ›calatvÄttu dhÄ«madbhirdhÄraṇÄ� dvija kathyate || 33 ||
[Analyze grammar]

paunaḥpunyena tatraiva viá¹£ayeá¹£veva dhÄraṇÄ� |
dhyÄnaá¹� smá¹›taá¹� samÄdhistu ahaá¹� brahmÄtmasaṃsthitiá¸� || 34 ||
[Analyze grammar]

ghaá¹­adhvaṃsÄdyathÄkÄÅ›amabhinnaá¹� nabhasÄ bhavet |
mukto jīvo brahmaṇaiva� sadbrahma brahma vai bhavet || 35 ||
[Analyze grammar]

ÄtmÄnaá¹� manyate brahma jÄ«vo jñÄnena nÄnyathÄ |
jÄ«vo hyajñÄnatatkÄryyamuktaá¸� syÄdajarÄmaraá¸� || 36 ||
[Analyze grammar]

²¹²µ²Ô¾±°ù³Ü±¹Ä峦²¹ |
vaÅ›iṣṭha yamagÄ«toktÄ paá¹­hatÄá¹� bhuktimuktidÄ |
Ätyantiko layaá¸� prokto vedÄntabrahmadhÄ«mayaá¸� || 37 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 382

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (शà¥à¤°à¥€ चिमणà¤� आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अगà¥à¤¨à¤¿à¤ªà¥à¤°à¤¾à¤£à¤®à¥;

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीशॠà¤à¤¾ और डॉ. घनशà¥à¤¯à¤¾à¤� तà¥à¤°à¤¿à¤ªà¤¾à¤ à¥€) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अगà¥à¤¨à¤¿à¤ªà¥à¤°à¤¾à¤£à¤®à¥ (संसà¥à¤•ृà¤� à¤à¤µà¤� हिनà¥à¤¦à¥€ अनà¥à¤µà¤¾à¤¦);

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (�9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अगà¥à¤¨à¤¿à¤ªà¥à¤°à¤¾à¤£ (केवल हिनà¥à¤¦à¥€ अनà¥à¤µà¤¾à¤¦); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗà³à²¨à²� ಪà³à²°à²¾à²�; 560 pages.

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: