Agni Purana [sanskrit]
97,288 words
This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).
Chapter 368
[English text for this chapter is available]
²¹²µ²Ô¾±°ù³Ü±¹Ä峦²¹ |
caturvidhastu pralayo nityo yaá¸� prÄṇinÄá¹� layaá¸� |
sadÄ vinÄÅ›o jÄtÄnÄá¹� brÄhmo naimittiko layaá¸� || 1 ||
[Analyze grammar]
caturyagasahastrÄnte prÄká¹›taá¸� prÄká¹›to layaá¸� |
laya Ätyantiko jñÄnÄdÄtmanaá¸� paramÄtmani || 2 ||
[Analyze grammar]
naimittikasya kalpÄnte vaká¹£ye rÅ«paá¹� layasya te |
caturyugasahasnÄnte kṣīṇaprÄye mahÄ«tale || 3 ||
[Analyze grammar]
anÄvṛṣá¹iratÄ«vogrÄ jÄyate Å›atavÄrá¹£ikÄ« |
tataá¸� sattvaká¹£ayaá¸� syÄcca tato viṣṇurjagatpatiá¸� || 4 ||
[Analyze grammar]
sthito jalÄni pivati bhÄnoá¸� saptasu raÅ›miá¹£u |
bhÅ«pÄrtÄlasamudrÄditoyaá¹� nayati saṃká¹£ayaá¹� || 5 ||
[Analyze grammar]
tatastasyÄnubhÄvena toyÄhÄropabṛṃhitÄá¸� |
ta eva raÅ›mayaá¸� sapta jÄyante sapta bhÄskarÄá¸� || 6 ||
[Analyze grammar]
dahantya'Å›eá¹£aá¹� trailokyaá¹� sapÄtÄlatalaá¹� dvija |
sÅ«rmmapṛṣá¹hasamÄ bhÅ«á¸� syÄttataá¸� kÄlÄgnirudrakaá¸� || 7 ||
[Analyze grammar]
Å›eá¹£ÄhiÅ›vÄsasambÄtÄt pÄtÄlÄni dahatyadhaá¸� |
pÄtÄlebhyo bhuvaá¹� viṣṇurbhuvaá¸� svargaá¹� dahatyataá¸� || 8 ||
[Analyze grammar]
ambarÄ« á¹£amivÄbhÄti trailokyÄmakhilaá¹� tathÄ |
tatastÄpaparÄ«tÄstu lokadvayanivÄsinaá¸� || 9 ||
[Analyze grammar]
gacchanti te maharlokaá¹� maharlokÄjjanaá¹� tataá¸� |
rudrarÅ«pÄ« jagaddagdhvÄ mukhaniÅ›vÄsato hareá¸� || 10 ||
[Analyze grammar]
uttiá¹£á¹hanti tato meghÄ nÄnÄrÅ«pÄá¸� savidyutaá¸� |
Å›ataá¹� vaṃrá¹£Äṇi vará¹£antaá¸� Å›amayantyagnimutthitam || 11 ||
[Analyze grammar]
saptará¹£isthÄnamÄkramya sthite'mbhasi Å›ataá¹� marut |
mukhaniÅ›vÄsato viṣṇornÄÅ›aá¹� nayati tÄn ghanÄn || 12 ||
[Analyze grammar]
vÄyuá¹� pÄ«tvÄ hariá¸� Å›eá¹£e Å›ete caikÄrṇave pramuá¸� |
brahmarūpadhaऱḥ siddhairjalagairmunibhistuta� || 13 ||
[Analyze grammar]
ÄtmamÄyÄmayÄ«á¹� divyÄá¹� yoganidrÄá¹� samÄsthitaá¸� |
ÄtmÄnaá¹� vÄsudevÄkhyÄá¹� cintayanmadhusÅ«danaá¸� || 14 ||
[Analyze grammar]
kalpa� śete prabuddho'tha brahmarūpī sṛjatya'sau |
dviparÄrdhantato vyaktaá¹� praká¹›tau lÄ«yate dvija || 15 ||
[Analyze grammar]
sthÄnÄt sthÄnaá¹� daÅ›aguṇamekasmÄd guṇyate sthale |
tato'á¹£á¹ÄdaÅ›ame bhÄge parÄrddhamabhidhÄ«yate || 16 ||
[Analyze grammar]
parÄrdhaá¹� dviguṇaá¹� yattu prÄká¹›taá¸� pralayaá¸� smá¹›taá¸� |
anÄvṛṣá¹yÄ'gnisamparkÄt ká¹›te saṃjvalane dvija || 17 ||
[Analyze grammar]
mahadÄdervikÄrasya viÅ›eá¹£Äntasya saṃká¹£aye |
kṛṣṇecchÄkÄrite tasmin samprÄpte pratisañcare || 18 ||
[Analyze grammar]
Äpo grasanti vai pÅ«rbvaá¹� bhÅ«mergandhÄdikaá¹� guṇaá¹� |
ÄtmagandhÄttato bhÅ«miá¸� pralayatvÄya kalpate || 19 ||
[Analyze grammar]
rasÄtmikÄÅ›ca tiá¹£á¹hanti hyÄpastÄsÄá¹� raso guṇaá¸� |
pÄ«yate jyotiá¹£Ä� tÄsu naá¹£á¹ÄsvagniÅ›ca dÄ«pyte || 20 ||
[Analyze grammar]
jyotiá¹£o'pi guṇaá¹� rÅ«paá¹� vÄyurgrasati bhÄskaraá¹� |
naá¹£á¹e jyotiá¹£i vÄyuÅ›ca balÄ« dodhÅ«yate mahÄn || 21 ||
[Analyze grammar]
vÄyorapi guṇaá¹� sparÅ›amÄkÄÅ›aá¹� grasate tataá¸� |
vÄyau naá¹£á¹e tu cÄkÄÅ›annÄ«ravaá¹� tiá¹£á¹hati dvija || 22 ||
[Analyze grammar]
ÄkÄÅ›asyÄtha vai Å›abdaá¹� bhÅ«tÄdirgrasate ca khaá¹� |
abimÄnÄtmakaá¹� khañca bhÅ«tÄdi grasate mahÄn || 23 ||
[Analyze grammar]
bhÅ«miryÄti layañcÄpsu Äpo jyotiá¹£i tadvrajet |
vÄyau vÄyuÅ›ca khe khañca ahaá¹…kÄre layaá¹� sa ca || 24 ||
[Analyze grammar]
mahattattve mahÄntañca praká¹›tirgrasate dvija |
vyaktÄ'vyaktÄ ca praká¹›tirvyaktasyÄvyaktake layaá¸� || 25 ||
[Analyze grammar]
pumÄnekÄká¹£araá¸� Å›uddhaá¸� so'pyaṃśaá¸� paramÄtmanaá¸� |
praká¹›tiá¸� puruá¹£aÅ›acaicau lÄ«yete paramÄtmani || 26 ||
[Analyze grammar]
na santi yatra sarveÅ›e nÄmajÄtyÄdikalpanÄá¸� |
sattÄmÄtrÄtmake jñeye jñÄnÄtmanyÄtmanaá¸� pare || 27 ||
[Analyze grammar]
Other editions:
Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 368
The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (शà¥à¤°à¥€ चिमणà¤� आपटे) (1987)
Publisher: Anandashram, Pune; 633 pages; Title: अगà¥à¤¨à¤¿à¤ªà¥à¤°à¤¾à¤£à¤®à¥;
Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीशॠà¤à¤¾ और डॉ. घनशà¥à¤¯à¤¾à¤� तà¥à¤°à¤¿à¤ªà¤¾à¤ ी) (2007)
Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अगà¥à¤¨à¤¿à¤ªà¥à¤°à¤¾à¤£à¤®à¥ (संसà¥à¤•ृà¤� à¤à¤µà¤� हिनà¥à¤¦à¥€ अनà¥à¤µà¤¾à¤¦);
Agni Purana (Two Volumes)
by M. N. Dutt (2023)
Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.
Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)
Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (�9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.
The Agni Purana (Hindi)
by (2013)
Publisher: Gita Press, Gorakhpur; Title: अगà¥à¤¨à¤¿à¤ªà¥à¤°à¤¾à¤£ (केवल हिनà¥à¤¦à¥€ अनà¥à¤µà¤¾à¤¦); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.
Agni Purana (Kannada)
by Sreedharananda (2013)
Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗà³à²¨à²� ಪà³à²°à²¾à²�; 560 pages.