365betÓéÀÖ

Agni Purana [sanskrit]

97,288 words

This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).

Chapter 338

[English text for this chapter is available]

²¹²µ²Ô¾±°ù³Ü±¹Ä峦²¹ |
nÄá¹­akaá¹� saprakaraṇaá¹� á¸ima Ä«hÄmá¹›go'pi vÄ |
jñeyaá¸� samavakÄraÅ›ca bhavet prahasanantathÄ || 1 ||
[Analyze grammar]

vyÄyogabhÄṇavÄ«thyaá¹…gatroá¹­akÄnyatha nÄá¹­ikÄ |
saá¹­á¹­akaá¹� Å›ilpakaá¸� karṇÄ� eko durmmallikÄ tathÄ || 2 ||
[Analyze grammar]

prasthÄnaá¹� bhÄṇikÄ bhÄṇÄ� goṣṭhÄ« hallīśakÄni ca |
kÄvyaá¹� Å›rÄ«gaditaá¹� nÄá¹­yarÄsakaá¹� rÄsakaá¹� tathÄ || 3 ||
[Analyze grammar]

ullÄpyakaá¹� preá¹…ká¹£aṇañca saptaviṃśatireva tat |
sÄmÄnyañca viÅ›eá¹£aÅ›ca lakṣṇasya dvayÄ« gatiá¸� || 4 ||
[Analyze grammar]

sÄmÄnyaá¹� sarvvaviá¹£ayaá¹� Å›eá¹£aá¸� kkÄpi pravarttate |
pÅ«rvvaraá¹…ge nivá¹›te dvau deÅ›akÄlÄvubhÄvapi || 5 ||
[Analyze grammar]

rasabhÄvamibhÄvÄnubhÄvÄ abhinayÄstathÄ |
aá¹…kaá¸� sthitiÅ›ca sÄmÄnyaá¹� sarvvatraivopasarpaṇÄt || 6 ||
[Analyze grammar]

viÅ›eá¹£o'vasare vÄcyaá¸� sÄmÄnyaá¹� pÅ«rvvamucyate |
trivargasÄdhanannÄá¹­yamityÄhuá¸� karaṇañca yat || 7 ||
[Analyze grammar]

itikarttavytÄ tasya pÅ«rvvaraá¹…go yathÄvidhi |
nÄndÄ«mukhÄni dvÄtriṃśadaá¹…gÄni pÅ«rvvaraá¹…gake || 8 ||
[Analyze grammar]

devatÄnÄá¹� namaskÄro gurūṇÄmapi ca stutiá¸� |
gobrÄhmaṇaná¹›pÄdÄ«nÄmÄśīrvÄdÄdi gÄ«yate || 9 ||
[Analyze grammar]

nÄndyante sÅ«tradhÄro'sau rupakeá¹£u nibadhyate |
gurupÅ«rvakramaá¹� vaṃśapraÅ›aṃsÄ pauruá¹£aá¹� kaveá¸� || 10 ||
[Analyze grammar]

sambamdhÄrthau ca kÄvysya pañcaitÄneá¹£a nirddiÅ›et |
naá¹­Ä� vidūṣako vÄpi pÄripÄrÅ›vika eva vÄ || 11 ||
[Analyze grammar]

sahitÄá¸� sÅ«tradhÄreṇa saṃlÄpaá¹� yatra kurvvate |
citrairvvÄkyaiá¸� svakÄryyotthaiá¸� prastutÄká¹£epibhirmitha || 12 ||
[Analyze grammar]

Ämukhaá¹� tattu vijñeyaá¹� budhaiá¸� prastÄvanÄpi sÄ |
pravá¹›ttakaá¹� kathodghÄtaá¸� prayogÄtiÅ›ayastathÄ || 13 ||
[Analyze grammar]

Ämukhasya trayo bhedÄ vÄ«jÄṃśeṣūpajÄyate |
kÄlaá¹� pravá¹›ttamÄÅ›ritya sÅ«tradhá¹›gyatra varṇayet || 14 ||
[Analyze grammar]

tadÄÅ›rayaÅ›ca pÄtrasya praveÅ›astat pravá¹›ttakaá¹� |
sÅ«tradhÄrasya vÄkyaá¹� vÄ yatra vÄkyÄrthameva vÄ || 15 ||
[Analyze grammar]

gá¹›hÄ«tvÄ praviÅ›et pÄtraá¹� kathodghÄtaá¸� sa ucyate |
prayogeṣu prayogantu sūtradhṛgyatra varṇayet || 16 ||
[Analyze grammar]

tataÅ›ca praviÅ›et pÄtraá¹� prayogÄtiÅ›ayo hi saá¸� |
Å›arÄ«raá¹� nÄá¹­akÄdÄ«nÄmitivá¹›ttaá¹� pracaká¹£ate || 17 ||
[Analyze grammar]

siddhamutpreká¹£itañceti tasya bhedÄbubhau smá¹›tau |
siddhamÄgamadṛṣṭañca sṛṣṭamutpreká¹£aitaá¹� kaveá¸� || 18 ||
[Analyze grammar]

vÄ«jaá¹� vinduá¸� patÄkÄ ca prakarÄ« kÄryyameva ca |
arthapraká¹›tayaá¸� pañca pañca ceá¹£á¹­Ä api kramÄt || 19 ||
[Analyze grammar]

prÄrambhaÅ›ca prayatnaÅ›ca prÄptiá¸� sadbhÄva eva ca |
niyatÄ ca phalaprÄptiá¸� phalayogaÅ›ca pañcamaá¸� || 20 ||
[Analyze grammar]

mukha� pratimukha� garbho vimarṣaśca tathaiva ca |
tathÄ nirvvahaṇañceti kramÄt pañcaiva sandhayaá¸� || 21 ||
[Analyze grammar]

alpamÄtraá¹� samuddiṣṭaá¹� bahudhÄ yat prasarpati |
phalÄvasÄnaá¹� yaccaiva vÄ«jaá¹� tadabhidhÄ«yate || 22 ||
[Analyze grammar]

yatra vÄ«jasamutpattirnÄnÄrtharasasambhavÄ |
kÄvye Å›arÄ«rÄnugataá¹� tanmukhaá¹� parikÄ«rttitaá¹� || 23 ||
[Analyze grammar]

iṣṭasyÄrthasya racanÄ vá¹›ttÄntasyÄnupaká¹£ayaá¸� |
rÄgaprÄptiá¸� prayogasya guhyÄnÄñcaiva gÅ«hanam || 24 ||
[Analyze grammar]

ÄscaryyavadabhikhyÄtaá¹� prakÄÅ›ÄnÄá¹� prakÄÅ›anam |
aá¹…gahÄ«naá¹� naro yadvanna Å›reṣṭhaá¹� kÄvyameca ca || 25 ||
[Analyze grammar]

deÅ›akÄlau vinÄ kiñcinnetivá¹›ttaá¹� pravarttate |
atastayorupÄdÄnaniyamÄt padabhucyate || 26 ||
[Analyze grammar]

deÅ›eá¹£u bhÄrataá¹� vará¹£aá¹� kÄle ká¹›tayugatrayaá¹� |
nartte tÄmyÄá¹� prÄṇabhá¹›tÄá¹� sukhaduḥkhodayaá¸� kkacit || 27 ||
[Analyze grammar]

sarge sÄrgÄdivÄrttÄ ca prasajjantÄ« na duá¹£yati || 28 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 338

The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (शà¥à¤°à¥€ चिमणà¤� आपटे) (1987)

Publisher: Anandashram, Pune; 633 pages; Title: अगà¥à¤¨à¤¿à¤ªà¥à¤°à¤¾à¤£à¤®à¥;

Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीशॠà¤à¤¾ और डॉ. घनशà¥à¤¯à¤¾à¤� तà¥à¤°à¤¿à¤ªà¤¾à¤ à¥€) (2007)

Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अगà¥à¤¨à¤¿à¤ªà¥à¤°à¤¾à¤£à¤®à¥ (संसà¥à¤•ृà¤� à¤à¤µà¤� हिनà¥à¤¦à¥€ अनà¥à¤µà¤¾à¤¦);

Agni Purana (Two Volumes)
by M. N. Dutt (2023)

Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.

Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)

Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (�9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.

The Agni Purana (Hindi)
by (2013)

Publisher: Gita Press, Gorakhpur; Title: अगà¥à¤¨à¤¿à¤ªà¥à¤°à¤¾à¤£ (केवल हिनà¥à¤¦à¥€ अनà¥à¤µà¤¾à¤¦); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.

Agni Purana (Kannada)
by Sreedharananda (2013)

Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗà³à²¨à²� ಪà³à²°à²¾à²�; 560 pages.

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: