Agni Purana [sanskrit]
97,288 words
This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).
Chapter 279
[English text for this chapter is available]
²¹²µ²Ô¾±°ù³Ü±¹Ä峦²¹ |
Äyurvedaá¹� pravaká¹£yÄmi suÅ›rutÄya yamabravÄ«t |
devo dhanvantariá¸� sÄraá¹� má¹›tasañjÄ«vanÄ«karaá¹� || 1 ||
[Analyze grammar]
suÅ›ruta uvÄca |
Äyurvedaá¹� mama brÅ«hi narÄÅ›vebharugardanam |
siddhayogÄn siddhamantrÄn má¹›tasañjÄ«vanÄ«karÄn || 2 ||
[Analyze grammar]
»å³ó²¹²Ô±¹²¹²Ô³Ù²¹°ù¾±°ù³Ü±¹Ä峦²¹ |
rakṣan bala� hi jvarita� laṅghita� bhojayedbhiṣak |
saviÅ›vaá¹� lÄjamaṇá¸antu tá¹›á¸jvarÄntaá¹� Å›rá¹›taá¹� jalam || 3 ||
[Analyze grammar]
³¾³Ü²õ³Ù²¹±è²¹°ù±è²¹á¹a°ì´Çśī°ù²¹³¦²¹²Ô»å²¹²Ô´Ç»åÄ«³¦²â²¹²ÔÄå²µ²¹°ù²¹¾±á¸� |
á¹£aá¸a़he ca vyatikrÄnte tiktakaá¹� pÄyayeddhruvam || 4 ||
[Analyze grammar]
snehayettyaktadoṣantu tatastañca virecayet |
jÄ«rṇÄḥ á¹£aá¹£á¹ikanÄ«vÄraraktaÅ›ÄlipramodakÄá¸� || 5 ||
[Analyze grammar]
tadvidhÄste jvareá¹£viá¹£á¹Ä yavÄnÄá¹� viká¹›tistathÄ |
mudgÄ masÅ«rÄÅ›caṇakÄá¸� kulatthÄsca sakuá¹£á¹hakÄá¸� || 6 ||
[Analyze grammar]
Äá¹akyo nÄrakÄdyÄÅ›ca karkkoá¹akakaá¹olvakam |
paá¹olaá¹� saphalaá¹� nimbaá¹� parpaá¹aá¹� dÄá¸imaá¹� jvare || 7 ||
[Analyze grammar]
adhoge vamana� śastamūdrdhvage ca virecanam |
raktapitte tathÄ pÄnaá¹� á¹£aá¸aá¹…gaá¹� Å›uṇá¹hivarjjitam || 8 ||
[Analyze grammar]
Å›akrugodhÅ«malÄjÄÅ›ca yavaÅ›ÄlimasÅ«rakÄá¸� |
sakuá¹£á¹hacaṇakÄ mudgÄ bhaká¹£yÄ godhÅ«makÄ hitÄá¸� || 9 ||
[Analyze grammar]
sÄdhitÄ ghá¹›tadugdhÄbhyÄá¹� ká¹£audraá¹� vṛṣaraso madhu |
atÄ«sÄre purÄṇÄnÄá¹� Å›ÄlÄ«nÄá¹� bhaká¹£aṇaá¹� hitaá¹� || 10 ||
[Analyze grammar]
anabhiá¹£yandi yaccÄnnaá¹� lodhravalkalasaṃyutam |
mÄrutaá¹� varjjayed yatnaá¸� kÄryyo gulmeá¹£u sarvathÄ || 11 ||
[Analyze grammar]
vÄá¹yaá¹� kṣīreṇa cÄÅ›nÄ«yÄdvÄstÅ«kaá¹� ghá¹›tasÄdhitaá¹� |
godhÅ«maÅ›ÄlayastiktÄ hitÄ jaá¹hariṇÄmatha || 12 ||
[Analyze grammar]
godhÅ«maÅ›Älayo mudgÄ brahmarká¹£akhadiro'bhayÄ |
pañcakolañjÄá¹…galÄÅ›ca nimbadhÄtryÄá¸� paá¹olakÄá¸� || 13 ||
[Analyze grammar]
³¾Äå³Ù³Ü±ô²¹á¹…g²¹°ù²¹²õÄåÂáÄå³Ù¾±Å›³Üá¹£k²¹³¾Å«±ô²¹°ì²¹²õ²¹¾±²Ô»å³ó²¹±¹Äåá¸� |
kuá¹£á¹hinÄñca tatÄ Å›astaá¹� pÄnÄrthe khadirodakaá¹� || 14 ||
[Analyze grammar]
masÅ«ramudgau peyÄrthe bhojyÄ jÄ«rṇÄÅ›ca Å›Älayaá¸� |
nimbaparpaá¹akaiá¸� Å›ÄkairjjÄá¹…galÄnÄá¹� tathÄ rasaá¸� || 15 ||
[Analyze grammar]
viá¸aá¹…gaá¹� maricaá¹� mustaá¹� kuá¹£á¹haá¹� lodhraá¹� suvarccikÄ |
manaá¸� Å›ilÄ ca vÄleyaá¸� kuá¹£á¹hahÄ mÅ«trapeá¹£itaá¸� || 16 ||
[Analyze grammar]
apÅ«pakuá¹£á¹hakulmÄá¹£ayavÄdyÄ mehinÄá¹� hitÄá¸� |
yavÄnnaviká¹›tirmudgÄ kulatthÄ jÄ«rṇaÅ›Älayaá¸� || 17 ||
[Analyze grammar]
tiktaruká¹£Äṇi Å›ÄkÄni tiktÄni haritÄni ca |
tailÄni tilaÅ›igrukavibhÄ«takeá¹…gudÄni ca || 18 ||
[Analyze grammar]
mudgÄá¸� sayavagodhÅ«mÄ dhÄnyaá¹� vará¹£asthitañca yat |
jÄá¹…galasya rasaá¸� Å›asto bhojane rÄjayaká¹£miṇÄṃ || 19 ||
[Analyze grammar]
kaulatthamaudgako rÄsnÄÅ›uá¹£kamÅ«lakajÄá¹…galaiá¸� |
pÅ«pairvÄ viskiraiá¸� siddhairdadhidÄá¸a़िmasÄdhitaiá¸� || 20 ||
[Analyze grammar]
³¾Äå³Ù³Ü±ô²¹á¹…g²¹°ù²¹²õ²¹°ìá¹£a³Ü»å°ù²¹»å°ùÄå°ìá¹£Äv²â´Çá¹£Äd¾±²õ²¹á¹ƒs°ìá¹›t²¹¾±á¸� |
²â²¹±¹²¹²µ´Ç»å³óÅ«³¾²¹Å›Äå±ô²â²¹²Ô²Ô²¹¾±°ù²ú³ó´ÇÂá²â±ð³¦³¦³ó±¹Äå²õ²¹°ìÄå²õ¾±²Ô²¹á¹� || 21 ||
[Analyze grammar]
»å²¹Å›²¹³¾Å«±ô²¹±¹²¹±ôÄå°ùÄå²õ²ÔÄå°ì³Ü±ô²¹³Ù³Ù³ó²¹¾±°ù³Ü±è²¹²õÄå»å³ó¾±³ÙÄåá¸� |
peyÄá¸� pÅ«parasÄá¸� kkÄthÄá¸� Å›vÄsahikkÄnivÄraṇÄ� || 22 ||
[Analyze grammar]
Å›uá¹£kamÅ«lakakaulatthamÅ«lajÄhgalajai rasaiá¸� |
yavagodhÅ«maÅ›Älyannaá¹� jÄ«rṇaá¹� sośīramÄcaret || 23 ||
[Analyze grammar]
Å›othavÄn saguá¸a़ाá¹� pathyÄá¹� khÄdedvÄ guá¸a़nÄgaram |
takrañca citrakañcobhau grahaṇīroganÄÅ›anau || 24 ||
[Analyze grammar]
purÄṇayavagodhÅ«maÅ›Älayo jÄá¹…galo rasaá¸� |
mudgÄmalakakharjÅ«ramá¹›dvÄ«kÄvadarÄṇi ca || 25 ||
[Analyze grammar]
madhu sarpiá¸� payaá¸� Å›akra nimbaparpaá¹akau vṛṣam |
takrÄriá¹£á¹ÄÅ›ca Å›asyante satataá¹� vÄtarogiṇÄm || 26 ||
[Analyze grammar]
há¹›drogiṇo virecyÄstu pippalyo hikkinÄá¹� hitÄá¸� |
takrÄvalÄlasindhÅ«ni muktÄni Å›iÅ›irÄmbhasÄ || 27 ||
[Analyze grammar]
muktÄá¸� sauvarcalÄjÄdi madyaá¹� Å›astaá¹� madÄtyaye |
saká¹£odrapayasÄ lÄká¹£aÄá¹� pivecca ká¹£acavÄnnaraá¸� || 28 ||
[Analyze grammar]
ká¹£ayaá¹� mÄṃsarasÄhÄro vahnisaṃraká¹£aṇÄjjayet |
Å›Älayo bhojane raktÄ nÄ«vÄrakalamÄdayaá¸� || 29 ||
[Analyze grammar]
yavÄnnaviká¹›tirmmÄṃsaá¹� Å›Äkaá¹� sauvarcalaá¹� Å›aá¹Ä� |
pathyÄ tathaivÄrÅ›asÄá¹� yanmaṇá¸aá¹� takrañca vÄriṇÄ� || 30 ||
[Analyze grammar]
mustÄbhyÄsastathÄ lopaÅ›citrakeṇa haridrayÄ |
yavÄnnaviká¹›tiá¸� Å›ÄlirvvÄstÅ«kaá¹� sasuvarccalam || 31 ||
[Analyze grammar]
trapuá¹£airvÄrugodhÅ«mÄá¸� kṣīreká¹£ughá¹›tasaṃyutÄá¸� |
mÅ«traká¹›cchre ca Å›astÄá¸� syuá¸� pÄne maṇá¸asurÄdayaá¸� || 32 ||
[Analyze grammar]
lÄjÄá¸� Å›aktustathÄ ká¹£audraá¹� śūlyaá¹� mÄṃsaá¹� parūṣakam |
vÄrttÄkulÄvaÅ›ikhinaÅ›charddighnÄá¸� pÄnakÄni ca || 33 ||
[Analyze grammar]
Å›ÄlyannantoyapayasÄ« kevaloṣṇe Å›rá¹›te'pi vÄ |
tṛṣṇÄghne mustaguá¸a़yorguá¹ikÄ vÄ mukhe dhá¹›tÄ || 34 ||
[Analyze grammar]
yavÄnnaviká¹›tiá¸� pÅ«paá¹� Å›uá¹£kamÅ«lakajantathÄ |
Å›Äkaá¹� paá¹olavetrÄgramurustambhavinÄÅ›anam || 35 ||
[Analyze grammar]
mudgÄá¸ha़kamasÅ«rÄṇÄṃ satilairjÄá¹…galai rasaiá¸� |
²õ²¹²õ²¹¾±²Ô»å³ó²¹±¹²¹²µ³óá¹›t²¹»å°ùÄå°ìá¹£ÄÅ›uṇṳó²âÄå³¾²¹±ô²¹°ì²¹°ì´Ç±ô²¹Âá²¹¾±á¸� || 36 ||
[Analyze grammar]
yūṣaiá¸� purÄṇagodhÅ«mayavaÅ›Älyannamabhyaset |
visarpÄ« sasitÄká¹£audramá¹›dvÄ«kÄdÄá¸a़िmodakam || 37 ||
[Analyze grammar]
raktayaá¹£á¹ikagodhÅ«mayavamudgÄdikaá¹� laghu |
kÄkamÄrÄ« ca vetrÄgraá¹� vÄstukañca suvarccalÄ || 38 ||
[Analyze grammar]
vÄtaÅ›oṇitanÄÅ›Äya toyaá¹� Å›astaá¹� madhu |
nÄÅ›Ärogeá¹£u ca hitaá¹� ghá¹›taá¹� durvvÄprasÄdhitam || 39 ||
[Analyze grammar]
bhṛṅgarÄjarase siddhaá¹� tailaá¹� dhÄtrÄ«rase'pi vÄ |
naÅ›yaá¹� sarvÄmayeá¹£viá¹£á¹aá¹� mÅ«rddhajantÅ«dbhaveá¹£u ca || 40 ||
[Analyze grammar]
śītatoyÄnnapÄnañca tilÄnÄá¹� vipra bhaká¹£aṇam |
dvijajÄá¸haryakaraá¹� proktaá¹� tathÄ tuá¹£á¹ikaramparam || 41 ||
[Analyze grammar]
gaṇá¸Å«á¹£aá¹� tilatailena dvijajÄrá¸hyakaraá¹� paraá¹� |
viá¸a़ṅgacÅ«rṇaá¹� gomÅ«traá¹� sarvvaṃtra ká¹›minÄÅ›ane || 42 ||
[Analyze grammar]
dhÄtrÄ«phalÄnyathÄjyañca Å›irolepanamuttamam |
Å›irorogavinÄÅ›Äya srigdhamuṣṇañca bhojanam || 43 ||
[Analyze grammar]
tailaá¹� vÄ vastamÅ«trañca karṇapÅ«raṇamuttamam |
karṇaśūlavinÄÅ›Äya sarvaÅ›uktÄni vÄ dvija || 44 ||
[Analyze grammar]
girimá¹›ccandanaá¹� lÄká¹£Ä� mÄlatÄ« kalikÄ tathÄ |
saṃyojyÄ yÄ ká¹›tÄ varttiá¸� ká¹£ataÅ›ukraharÄ« tu sÄ || 45 ||
[Analyze grammar]
vyoá¹£aá¹� triphalayÄ yuktaá¹� tucchakañca tathÄ jalam |
sarvÄká¹£irogaÅ›amanaá¹� tathÄ caiva rasÄñjanam || 46 ||
[Analyze grammar]
Äjyabhṛṣá¹aá¹� Å›ilÄpiá¹£á¹aá¹� lodhrakÄñjÄ«kasaindhavaiá¸� |
ÄÅ›cyotanÄvinÄÅ›Äya sarvanetrÄmaye hitam || 47 ||
[Analyze grammar]
girimṛccandanairlepo varirnetrasya śasyate |
netrÄmayavighÄtÄrthaá¹� triphalÄá¹� śīlayet sadÄ || 48 ||
[Analyze grammar]
rÄtrau tu madhusarpibhyÄá¹� dÄ«rghamÄyurjjijÄ«viá¹£uá¸� |
Å›atÄvarÄ«rase siddhau vṛṣyau kṣīraghá¹›tau smá¹›tau || 49 ||
[Analyze grammar]
kalambikÄni mÄá¹£ÄÅ›ca vṛṣyau kṣīraghá¹›tau tathÄ |
Äyuá¹£yÄ triphalÄ jñeyÄ pÅ«rvavanmadhukÄnvitÄ || 50 ||
[Analyze grammar]
madhukÄdirasopetÄ balÄ«palitanÄÅ›inÄ« |
vacÄsiddhaghá¹›taá¹� vipraá¹� bhÅ«tadoá¹£avinÄÅ›anam || 51 ||
[Analyze grammar]
kavyaá¹� buddhipradañcaiva tathÄ sarvÄrthasÄdhanam |
valÄkalkakaá¹£Äyeṇa siddhamabhyañjane hitam || 52 ||
[Analyze grammar]
rÄsnÄsahacarairvÄpi tailaá¹� vÄtavikÄriṇÄm |
anabhiá¹£yandi yaccÄnnaá¹� tadvraṇeá¹£u praÅ›asyate || 53 ||
[Analyze grammar]
Å›aktupiṇá¸Ä« tathaivÄmlÄ pÄcanÄya praÅ›asyate |
pakkasya ca tathÄ bhede nimbacÅ«rṇañca ropaṇe || 54 ||
[Analyze grammar]
tathÄ Å›Å«cyupacÄraÅ›ca balikarma viÅ›eá¹£ataá¸� |
sÅ«tikÄ ca tathÄ raká¹£Ä� prÄṇinÄntu sadÄ hitÄ || 55 ||
[Analyze grammar]
bhaká¹£aṇaá¹� nimbapatrÄṇÄṃ sarpadaá¹£á¹asya bheá¹£ajam |
tÄlanimbadalaá¹…keÅ›yaá¹� jÄ«rṇantailaá¹� yavÄ ghá¹›tam || 56 ||
[Analyze grammar]
dhÅ«po vṛścikadaá¹£á¹asya Å›ikhipatraghá¹›tena vÄ |
arkakṣīreṇa saṃpiá¹£á¹aá¹� lopÄ vÄ«jaá¹� palÄÅ›ajaá¹� || 57 ||
[Analyze grammar]
vṛścikÄrttasya kṛṣṇÄ� vÄ Å›ivÄ ca phalasaṃyutÄ |
arkakṣīraá¹� litaá¹� taila palalañca guá¸a़ṃ samam || 58 ||
[Analyze grammar]
pÄnÄjjayati durbÄraá¹� Å›vaviá¹£aá¹� śīghrameva tu |
pÄ«tvÄ mÅ«laá¹� trivá¹›ttulyaá¹� taṇá¸ulÄ«yasya sarpiá¹£Ä� || 59 ||
[Analyze grammar]
sarpakÄ«á¹aviá¹£ÄṇyÄÅ›u jayatyatibalÄnyapi |
candanaá¹� padmakaá¹…kuá¹£á¹haá¹� talÄmbūśīrapÄá¹alÄá¸� || 60 ||
[Analyze grammar]
nirguṇá¸Ä« Å›ÄrivÄ selurlÅ«tÄviá¹£aharo gadaá¸� |
Å›irovirecanaá¹� Å›astaá¹� guá¸a़nÄgarakaá¹� dvija || 61 ||
[Analyze grammar]
snehapÄne tathÄ vastau tailaá¹� ghá¹›tamanuttamam |
svedanÄ«yaá¸� paro vahniá¸� śītÄmbhaá¸� stambhanaá¹� param || 62 ||
[Analyze grammar]
trivá¹›ddhi recane Å›reá¹£á¹hÄ vamane madanaá¹� tathÄ |
vastirvireko vamanaá¹� tailaá¹� sarpistathÄ madhu || 63 ||
[Analyze grammar]
vÄtapittabalÄÅ›ÄnÄá¹� krameṇa paramauá¹£adhaá¹� || 64 ||
[Analyze grammar]
Other editions:
Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 279
The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (शà¥à¤°à¥€ चिमणà¤� आपटे) (1987)
Publisher: Anandashram, Pune; 633 pages; Title: अगà¥à¤¨à¤¿à¤ªà¥à¤°à¤¾à¤£à¤®à¥;
Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीशॠà¤à¤¾ और डॉ. घनशà¥à¤¯à¤¾à¤� तà¥à¤°à¤¿à¤ªà¤¾à¤ ी) (2007)
Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अगà¥à¤¨à¤¿à¤ªà¥à¤°à¤¾à¤£à¤®à¥ (संसà¥à¤•ृà¤� à¤à¤µà¤� हिनà¥à¤¦à¥€ अनà¥à¤µà¤¾à¤¦);
Agni Purana (Two Volumes)
by M. N. Dutt (2023)
Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.
Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)
Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (�9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.
The Agni Purana (Hindi)
by (2013)
Publisher: Gita Press, Gorakhpur; Title: अगà¥à¤¨à¤¿à¤ªà¥à¤°à¤¾à¤£ (केवल हिनà¥à¤¦à¥€ अनà¥à¤µà¤¾à¤¦); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.
Agni Purana (Kannada)
by Sreedharananda (2013)
Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗà³à²¨à²� ಪà³à²°à²¾à²�; 560 pages.