Agni Purana [sanskrit]
97,288 words
This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).
Chapter 264
[English text for this chapter is available]
puá¹£kara uvÄca |
devapÅ«jÄdikaá¹� karma vaká¹£ye cotpÄtamardanam |
Äpohiá¹£á¹heti tisá¹›bhiá¸� snÄto'rghyaá¹� viṣṇaverpayet || 1 ||
[Analyze grammar]
hiraṇyavarṇÄ� iti ca pÄdyañca tisá¹›bhirdvija |
Å›anna Äpo hyÄcamanamidamÄpo'bhiá¹£ecanaá¹� || 2 ||
[Analyze grammar]
rathe akṣe ca tisṛbhirgandha� yuveti vastraka� |
puá¹£paá¹� puá¹£pavatÄ«tyevaá¹� dhÅ«paá¹� dhÅ«posi cÄpyatha || 3 ||
[Analyze grammar]
tejosi Å›ukraá¹� dÄ«paá¹� syÄnmadhuparkaá¹� dadhÄ«ti ca |
hiraṇyagarbha ityaá¹£á¹Ävá¹›caá¸� proktÄ nivedane || 4 ||
[Analyze grammar]
annasya manujaÅ›reá¹£á¹ha pÄnasya ca sugandhinaá¸� |
cÄmaravyajanopÄnacchatraá¹� yÄnÄsane tathÄ || 5 ||
[Analyze grammar]
yat kiñcidevamÄdi syÄtsÄvitreṇa nivedayet |
pauruá¹£antu japet sÅ«ktaá¹� tadeba juhuyÄttathÄ || 6 ||
[Analyze grammar]
arccÄbhÄve tathÄ vedyÄñjale pÅ«rṇaghaá¹e tathÄ |
nadÄ«tÄ«tare'tha kamale Å›Äntiá¸� syÄdviṣṇupÅ«janÄt || 7 ||
[Analyze grammar]
tato homaá¸� prakarttavyo dÄ«pyamÄne vibhÄvasau |
parisammṛjya paryyukṣya paristīryya paristarai� || 8 ||
[Analyze grammar]
sarvvÄnnÄgraá¹� samuddhá¹›tya juhuyÄt prayatastataá¸� |
vÄsudevÄya devÄya prabhave cÄvyayÄya ca || 9 ||
[Analyze grammar]
agnaye caiva somÄya mitrÄya varuṇÄya ca |
indrÄya ca mahÄbhÄga indrÄgnibhyÄá¹� tathaiva ca || 10 ||
[Analyze grammar]
viÅ›vebhyaÅ›acaiva devebyaá¸� prajÄnÄá¹� pataye namaá¸� |
anumatyai tathÄ rÄma dhanvantaraya eva ca || 11 ||
[Analyze grammar]
vÄstoá¹£patyai tato devyai tataá¸� sviá¹£á¹iká¹›te'gnaye |
sacturthyantanÄmnÄ tu hutvaitebyo baliá¹� haret || 12 ||
[Analyze grammar]
taká¹£opataká¹£amabhitaá¸� pÅ«rveṇÄgnimataá¸� param |
aÅ›vÄnÄmapi dharmajña Å«rṇÄnÄmÄni cÄpyatha || 13 ||
[Analyze grammar]
nirundhÄ« dhÅ«mriṇīkÄ ca asvapantÄ« tathaiva ca |
meghapatnÄ« ca nÄmÄni sarvveá¹£Ämeva bhÄrgava || 14 ||
[Analyze grammar]
ÄgneyÄdyÄá¸� krameṇÄtha tataá¸� Å›aktiá¹£u niká¹£ipet |
nandinyai ca subhÄgyai ca sumaá¹…galyai ca bhÄrgava || 15 ||
[Analyze grammar]
bhadrakÄlyai tato datvÄ sthūṇÄyÄñca tathÄ Å›riye |
hiraṇaayakeÅ›yai ca tathÄ vanaspataya eva ca || 16 ||
[Analyze grammar]
dharmmÄdharmamayau dvÄre gá¹›hamadhye dhruvÄya ca |
má¹›tyave ca bahirdadyÄdvaruṇÄyodakÄÅ›aye || 17 ||
[Analyze grammar]
bhÅ«tobhyaÅ›ca bahirddadyÄccharaṇe dhanadÄya ca |
indrÄyendrapuruá¹£ebhyo dadyÄt pÅ«rveṇa mÄnavaá¸� || 18 ||
[Analyze grammar]
yamÄya tat puruá¹£ebhyo dadyÄddaká¹£iṇatastathÄ |
varuṇÄya tatpuruá¹£ebhyo dadyÄtpaÅ›cimatastathÄ || 19 ||
[Analyze grammar]
somÄya somapuruá¹£ebhya udagdadyÄdanantaraá¹� |
brahmaṇe brahmapuruá¹£ebhyo madhye dadyÄttathaiva ca || 20 ||
[Analyze grammar]
ÄkÄÅ›e ca tathÄ codrdhve sthaṇá¸ilÄya ká¹£itau tathÄ |
divÄ divÄcarebhyaÅ›ca rÄtrau rÄtricareá¹£u ca || 21 ||
[Analyze grammar]
baliá¹� bahistathÄ dadyÄtsÄyaá¹� prÄtastu pratyahaá¹� |
piṇá¸anirvapaṇaá¹� kuryyÄt prÄtaá¸� sÄyaá¹� na kÄrayet || 22 ||
[Analyze grammar]
pitre tu prathamaá¹� dadyÄttatpitre tadanantaram |
pratipÄmahÄya tanmÄtre pitá¹›mÄtre tato'rpayet || 23 ||
[Analyze grammar]
tanmÄtre daká¹£iṇÄgreá¹£u kuÅ›eá¹£vevaá¹� yajte pitá¹›n |
indravÄruṇavÄyavyÄ yÄmyÄ vÄ nairá¹›tÄÅ›ca ye || 24 ||
[Analyze grammar]
te kÄkÄá¸� pratigá¹›hṇantu imaá¹� piṇá¸aá¹� mayoddhá¹›tam |
kÄkapiṇá¸antu mantreṇa Å›unaá¸� piṇá¸aá¹� pradÄpayet || 25 ||
[Analyze grammar]
vivasvataá¸� kule jÄtau dvau Å›yÄvaÅ›abalau Å›unau |
teá¹£Äṃ piṇá¸aá¹� pradÄsyÄmi pathi raká¹£antu me sadÄ || 26 ||
[Analyze grammar]
saurabheyyaá¸�6 sarvahitÄá¸� pavitrÄá¸� pÄpanÄÅ›anÄá¸� || 7 ||
[Analyze grammar]
pratigá¹›hlantu me grÄsaá¹� gÄvastrailokyamÄtaraá¸� || 27 ||
[Analyze grammar]
gogrÄsañca svastyayanaá¹� ká¹›tvÄ biká¹£Äṃ pradÄpayet |
atithÄ«ndÄ«nÄn pÅ«jayitvÄ gá¹›hÄ« bhuñjÄ«ta ca svayaá¹� || 28 ||
[Analyze grammar]
Other editions:
Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 264
The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (शà¥à¤°à¥€ चिमणà¤� आपटे) (1987)
Publisher: Anandashram, Pune; 633 pages; Title: अगà¥à¤¨à¤¿à¤ªà¥à¤°à¤¾à¤£à¤®à¥;
Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीशॠà¤à¤¾ और डॉ. घनशà¥à¤¯à¤¾à¤� तà¥à¤°à¤¿à¤ªà¤¾à¤ ी) (2007)
Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अगà¥à¤¨à¤¿à¤ªà¥à¤°à¤¾à¤£à¤®à¥ (संसà¥à¤•ृà¤� à¤à¤µà¤� हिनà¥à¤¦à¥€ अनà¥à¤µà¤¾à¤¦);
Agni Purana (Two Volumes)
by M. N. Dutt (2023)
Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.
Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)
Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (�9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.
The Agni Purana (Hindi)
by (2013)
Publisher: Gita Press, Gorakhpur; Title: अगà¥à¤¨à¤¿à¤ªà¥à¤°à¤¾à¤£ (केवल हिनà¥à¤¦à¥€ अनà¥à¤µà¤¾à¤¦); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.
Agni Purana (Kannada)
by Sreedharananda (2013)
Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗà³à²¨à²� ಪà³à²°à²¾à²�; 560 pages.