Agni Purana [sanskrit]
97,288 words
This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).
Chapter 254
[English text for this chapter is available]
²¹²µ²Ô¾±°ù³Ü±¹Ä峦²¹ |
gá¹›hÄ«tÄrthaá¸� kramÄddÄpyo dhaninÄmadhamarṇikaá¸� |
datvÄ tu brÄhmaṇÄyÄdau ná¹›patestadanantaram || 1 ||
[Analyze grammar]
rÄjñÄdhamarṇiko dÄpyaá¸� sÄdhitÄddaÅ›akaá¹� smá¹›tam |
pañcakantu Å›ataá¹� dÄpyaá¸� prÄptÄrtho hyuttamarṇikaá¸� || 2 ||
[Analyze grammar]
hÄ«najÄtiá¹� parikṣīṇamṛṇÄrthaá¹� karmma kÄrayet |
brÄhmaṇastu parikṣīṇaá¸� Å›anairddÄpyo yathodayam || 3 ||
[Analyze grammar]
dÄ«yamÄnaá¹� na gá¹›hṇÄti prayuktaá¹� svakandhanam |
madhyasthasthÄpitaá¹� tatsyÄdvarddhate na tataá¸� paraá¹� || 4 ||
[Analyze grammar]
á¹›kthagrÄha ṛṇaá¹� dÄpyo yopidgrÄhastathaiva ca |
putro'nanyÄÅ›ritadravyaá¸� putrahÄ«nasya á¹›kthinaá¸� || 5 ||
[Analyze grammar]
avibhaktaiá¸� kuá¹umvÄrthaá¹� yadṛṇantu ká¹›tambhavet |
dadyustadá¹›kthinaá¸� prete proá¹£ite vÄ kuá¹umbini || 5 ||
[Analyze grammar]
na yoá¹£it patiputrÄbhyÄá¹� na putreṇa ká¹›taá¹� pitÄ |
dadyÄdá¹›te kuá¹umbÄrthÄnna patiá¸� strÄ«ká¹›taá¹� tathÄ || 6 ||
[Analyze grammar]
²µ´Ç±è²¹Å›²¹³ÜṇḾ±°ì²¹Å›²¹¾±±ôūṣa°ù²¹Âá²¹°ì²¹±¹²âÄå»å³ó²¹²â´Çá¹£i³ÙÄåá¹� |
ṛṇaá¹� dadyÄtpatistvÄsÄá¹� yasmÄdvá¹›ttistadÄÅ›rayÄ || 8 ||
[Analyze grammar]
pratipannaá¹� striyÄ deyaá¹� patyÄ vÄ saha yat ká¹›taá¹� |
svayaá¹� ká¹›taá¹� vÄ yadṛṇaá¹� nÄnyastrÄ« dÄtumarhati || 9 ||
[Analyze grammar]
pitari proá¹£ite prete vyasanÄbhiplute'tha vÄ |
putrapautrairṛṇaá¹� deyaá¹� nihnave sÄká¹£ibhÄvitam || 10 ||
[Analyze grammar]
²õ³Ü°ùÄå°ìÄå³¾²¹»å²âÅ«³Ù²¹°ìá¹›t²¹²Ô»å²¹á¹‡á¸²¹Å›³Ü±ô°ìÄå±¹²¹Å›¾±á¹£á¹²¹°ì²¹³¾ |
vá¹›thÄ dÄnaá¹� tathaivehapu tro dadyÄnna paitá¹›kam || 11 ||
[Analyze grammar]
bhrÄtá¹á¹‡Ämatha dampatyoá¸� pituá¸� putrasya caiva hi |
pratibhÄvyamṛṇaá¹� grÄhyamavibhaktena ca smá¹›tam || 12 ||
[Analyze grammar]
darÅ›ane pratyaye dÄne pravbhivyaá¹� vidhÄ«yate |
Ädhau tu vitathe dÄpyÄ vitathasya sutÄ api || 13 ||
[Analyze grammar]
darÅ›anapratibhÅ«ryatra má¹›taá¸� prÄtyayiko'pi vÄ |
na tatputrÄ dhanaá¹� dadyurdadyurdÄnÄya ye sthitÄá¸� || 14 ||
[Analyze grammar]
bahavaá¸� syuryadi svÄṃśairdadyuá¸� pratibhuvo dhanam |
ekacchÄyÄÅ›riteá¹£veá¹£u dhanikasya yathÄruci || 15 ||
[Analyze grammar]
pratibhÅ«rdÄpito yatra prakÄÅ›aá¹� dhanine dhanam |
dviguṇaá¹� pratidÄtavyamṛṇikaistasya tadbhavet || 16 ||
[Analyze grammar]
svasntatistrÄ«paÅ›avyaá¹� dhÄnyaá¹� dviguṇameva ca |
vastraá¹� caturguṇaá¹� proktaá¹� rasaÅ›cÄá¹£á¹aguṇastathÄ || 17 ||
[Analyze grammar]
Ädhiá¸� praṇaÅ›yet dviguṇe dhane yadi na moká¹£yate |
kÄle kÄlaká¹›taá¹� naÅ›yet phalabhogyo na naÅ›yati || 18 ||
[Analyze grammar]
gopyÄdhibogyo nÄvá¹›ddhiá¸� sopakÄre'tha bhÄvite |
naá¹£á¹o deyo vinaá¹£á¹aÅ›ca daivarÄjaká¹›tÄdá¹›te || 19 ||
[Analyze grammar]
Ädheá¸� svÄ«karaṇÄtsiddhÄ«raká¹£amÄṇopyasÄratÄm |
yÄtaÅ›cedanya Ädheyo dhanabhÄg vÄ dhanÄ« bhavet || 20 ||
[Analyze grammar]
caritraá¹� bandhakaká¹›taá¹� savá¹›ddhaá¹� dÄpayedvanaá¹� |
satyahkÄraká¹›taá¹� dravyaá¹� dviguṇaá¹� pratidÄpayet || 21 ||
[Analyze grammar]
upasthitasya moktavya Ädhirdaṇá¸o'nyathÄ bhavet |
prayojake sati dhanaá¹� kulenyasyÄdhimÄpnuyÄt || 22 ||
[Analyze grammar]
tatkÄlaká¹›tamÅ«lyo vÄ tatra tiá¹£á¹hedavá¹›ddhikaá¸� |
vinÄ dhÄraṇakÄdvÄpi vikrīṇīte sasÄká¹£ikam || 23 ||
[Analyze grammar]
yadÄ tu dviguṇībhÅ«tamṛṇamÄdhau tadÄ khalu |
mocyaÅ›cÄdhistadutpÄdya praviá¹£á¹e dviguṇe dhaṇe || 24 ||
[Analyze grammar]
vyasanasthamanÄkhyÄya haste'nyasya yadarpayet |
dravya� tadaupanidhika� pratideya� tathaiva tat || 25 ||
[Analyze grammar]
na dÄpyo'pahá¹›taá¹� tattu rÄjadaivakataskaraiá¸� |
prepaÅ›cenmÄrgite datte dÄpyo daṇá¸aÅ›ca tatsamam || 26 ||
[Analyze grammar]
ÄjÄ«van svecchayÄ daṇá¸yo dÄpyastaccÄpi sodayaá¹� |
yÄcitÄvÄhitanyÄse niká¹£epeá¹£vapyayaá¹� vidhiá¸� || 27 ||
[Analyze grammar]
Other editions:
Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 254
The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (शà¥à¤°à¥€ चिमणà¤� आपटे) (1987)
Publisher: Anandashram, Pune; 633 pages; Title: अगà¥à¤¨à¤¿à¤ªà¥à¤°à¤¾à¤£à¤®à¥;
Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीशॠà¤à¤¾ और डॉ. घनशà¥à¤¯à¤¾à¤� तà¥à¤°à¤¿à¤ªà¤¾à¤ ी) (2007)
Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अगà¥à¤¨à¤¿à¤ªà¥à¤°à¤¾à¤£à¤®à¥ (संसà¥à¤•ृà¤� à¤à¤µà¤� हिनà¥à¤¦à¥€ अनà¥à¤µà¤¾à¤¦);
Agni Purana (Two Volumes)
by M. N. Dutt (2023)
Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.
Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)
Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (�9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.
The Agni Purana (Hindi)
by (2013)
Publisher: Gita Press, Gorakhpur; Title: अगà¥à¤¨à¤¿à¤ªà¥à¤°à¤¾à¤£ (केवल हिनà¥à¤¦à¥€ अनà¥à¤µà¤¾à¤¦); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.
Agni Purana (Kannada)
by Sreedharananda (2013)
Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗà³à²¨à²� ಪà³à²°à²¾à²�; 560 pages.