Agni Purana [sanskrit]
97,288 words
This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).
Chapter 252
[English text for this chapter is available]
²¹²µ²Ô¾±°ù³Ü±¹Ä峦²¹ |
bhrÄntamud bhrÄntamÄviddhamÄplutaá¹� viplutaá¹� sá¹›taá¹� |
sampÄtaá¹� samudīśañca Å›yenapÄtamathÄkulaá¹� || 1 ||
[Analyze grammar]
uddhūtamavadhūtañca savya� dakṣiṇameva ca |
anÄlaká¹£itavisphoá¹au karÄlendramahÄsakhau || 2 ||
[Analyze grammar]
vikarÄlanipÄtau ca vibhīṣaṇabhayÄnakau |
²õ²¹³¾²¹²µ°ùÄå°ù»å»å³ó²¹³ÙÄ«²âÄåṃśa±èÄå»å²¹±èÄå»åÄå°ù»å»å³ó²¹±¹Äå°ù¾±ÂáÄåá¸� || 3 ||
[Analyze grammar]
prÄtyÄlÄ«á¸hamathÄlÄ«á¸haá¹� varÄhaá¹� lulitantathÄ |
iti dvÄtriṃśato jñeyÄá¸� khaá¸gacarmavidhau raṇe || 4 ||
[Analyze grammar]
paravá¹›ttamapÄvá¹›ttaá¹� gá¹›hÄ«taá¹� laghusañjñitaá¹� |
Å«drdhvÄt ká¹£aiptamadhaá¸� ká¹£iptaá¹� sandhÄritavidhÄritaá¹� || 5 ||
[Analyze grammar]
Å›yenapÄtaá¹� gajapÄnaá¹� grÄhagrÄhyantathaiva ca |
evamekÄdaÅ›avidhÄ jñeyÄá¸� pÄÅ›avidhÄ raṇÄḥ || 6 ||
[Analyze grammar]
á¹›jvÄyataá¹� viÅ›Älañca tiryyagbhrÄmitameva ca |
pañcakarma vinirddiá¹£á¹aá¹� vyaste pÄÅ›e mahÄtmabhiá¸� || 7 ||
[Analyze grammar]
chedanaá¹� bhedanaá¹� pÄto bhramaṇaá¹� Å›ayanaá¹� tathÄ |
vikarttana� karttaऩñca cakrakarmedameva ca || 8 ||
[Analyze grammar]
Äsphoá¹aá¸� ká¹£veá¸anaá¹� bhedastrÄsÄndolitakau tathÄ |
śūlakarmÄṇi jÄnÄ«hi á¹£aá¹£á¹hamÄghÄtasañjñitaá¹� || 9 ||
[Analyze grammar]
dṛṣá¹ighÄtaá¹� bhujÄghÄtaá¹� pÄrÅ›vaghÄtaá¹� dvijottama |
á¹›jupaká¹£eá¹£uṇÄ� pÄtaá¹� tomarasya prakÄ«rttitaá¹� || 10 ||
[Analyze grammar]
Ähataá¹� vipra gomÅ«traprabhÅ«taá¹…kamalÄsanaá¹� |
tatorddhagÄtraá¹� namitaá¹� vÄmadaká¹£iṇameva ca || 11 ||
[Analyze grammar]
Ävá¹›ttañca caparÄvá¹›ttaá¹� pÄdoddhatamavaplutaá¹� |
haṃsamarddaá¹� vimardañca gadÄkarma prakÄ«rttitaá¹� || 12 ||
[Analyze grammar]
karÄlamavaghÄtañca daṃśopaplutameva ca |
kṣiptahasta� sthita� śūnya� paraśostu vinirdiśet || 13 ||
[Analyze grammar]
tÄá¸anaá¹� chedanaá¹� vipra tathÄ cÅ«rṇanameva ca |
mudgarasya tu karmÄṇi tathÄ plavanaghÄtanaá¹� || 14 ||
[Analyze grammar]
saá¹� Å›rÄntamatha viÅ›rÄntaá¹� govisargaá¹� sudurddharaá¹� |
bhindipÄlasya karmÄṇi laguá¸asya ca tÄnyapi || 15 ||
[Analyze grammar]
antyaá¹� madhyaá¹� parÄvá¹›ttaá¹� nideÅ›Äntaá¹� dvijottama |
vajrasyaitÄni karmÄṇi laguá¸asya ca tÄnyapi || 16 ||
[Analyze grammar]
haraṇaá¹� chedanaá¹� ghÄto baloddhÄraṇamÄyataá¹� |
ká¹›pÄṇakarma nirdiá¹£á¹aá¹� pÄtanaá¹� sphoá¹anaá¹� tathÄ || 17 ||
[Analyze grammar]
trÄsanaá¹� raká¹£aṇaá¹� ghÄto baloddharaṇamÄyatam |
ká¹£epaṇīkarma nirdiá¹£á¹aá¹� yantrakarmaitadeva tu || 18 ||
[Analyze grammar]
santyÄgamavadaṃśaÅ›ca varÄhoddhÅ«takaá¹� tathÄ |
³ó²¹²õ³ÙÄå±¹²¹³ó²¹²õ³Ù²¹³¾Äå±ôÄ«²Ô²¹³¾±ð°ì²¹³ó²¹²õ³ÙÄå±¹²¹³ó²¹²õ³Ù²¹°ì±ð || 19 ||
[Analyze grammar]
dvihastavÄhupÄÅ›e ca kaá¹irecitakodgate |
urolalÄá¹aghÄte ca bhujÄvidhamanantathÄ || 20 ||
[Analyze grammar]
dvihastavÄhupÄÅ›e ca kaá¹irecikakodgate |
gÄtrasaṃśleá¹£aṇaá¹� Å›Äntaá¹� tathÄ gÄtraviparyyayaá¸� || 21 ||
[Analyze grammar]
Å«drdhvaprhÄraá¹� ghÄtañca gomÅ«traá¹� savyadaká¹£iṇe |
pÄrakantÄrakaá¹� daṇá¸aá¹�4 karavÄ«randhamÄkulaá¹� || 22 ||
[Analyze grammar]
tiryyagbandhamapÄmÄrgaá¹�5 bhÄ«mavegaá¹� sudarÅ›anaá¹� |
siṃhÄkrÄntaá¹� gajÄkrÄntaá¹� garddabhÄkrÄntameva ca || 23 ||
[Analyze grammar]
gadÄkarmÄṇi jÄnÄ«yÄnniyuddhasyÄtha karma ca |
Äkará¹£aṇaá¹� vikaá¹£añca bÄhÅ«nÄá¹� mÅ«lameva ca || 24 ||
[Analyze grammar]
grÄ«vÄviparivarttañca pṛṣá¹habhaá¹…gaá¹� sudÄruṇaá¹� |
paryyÄsanaviparyyÄsau paÅ›umÄramajÄvikaá¹� || 25 ||
[Analyze grammar]
pÄdaprahÄramÄsphoá¹aá¹� kakaá¹irecitakantathÄ |
gÄtraÅ›leá¹£aá¹� skandhagataá¹� mahÄ«vyÄjanameva ca || 26 ||
[Analyze grammar]
urolalÄá¹aghÄtañca vispaá¹£á¹akaraṇantathÄ |
uddhÅ«tamavadhÅ«tañca tiryyaá¹…mÄrgagataá¹� tathÄ || 27 ||
[Analyze grammar]
gajaskandhamavaká¹£epamaparÄá¹…mukhameva ca |
»å±ð±¹²¹³¾Äå°ù²µ²¹³¾²¹»å³ó´Ç³¾Äå°ù²µ²¹³¾²¹³¾Äå°ù²µ²¹²µ²¹³¾²¹²ÔÄå°ì³Ü±ô²¹á¹� || 28 ||
[Analyze grammar]
yaá¹£á¹ighÄtamavaká¹£epo vasudhÄdÄraṇantathÄ |
jÄnubandhaá¹� bhujÄbandhaá¹� gÄtrabandhaá¹� sudÄruṇaá¹� || 29 ||
[Analyze grammar]
vipṛṣá¹haá¹� sodakaá¹� Å›ubhraá¹� bhujÄveá¹£á¹itameva ca |
sannaddhaiá¸� saṃyuge bhÄvyaá¹� saÅ›astraistairgajÄdibhiá¸� || 30 ||
[Analyze grammar]
varÄá¹…kuÅ›adharau cobhau eko grÄ«vÄgato'paraá¸� |
skandhagau dvau ca dhÄnuá¹£kau dvau ca khaá¸gadharaugaje || 31 ||
[Analyze grammar]
rathe raṇe gaje caiva turaá¹…gÄṇÄṃ trayaá¹� bhavet |
dhÄnuá¹£kÄṇÄntrayaá¹� proktaá¹� raká¹£aÄrthe turagasya ca || 32 ||
[Analyze grammar]
dhanvino raká¹£aṇÄrthÄya carmiṇantu6 niyojayet |
svamantraiá¸� Å›astramabhyarcya Å›ÄstrÄntrailokyamohanaá¹� || 33 ||
[Analyze grammar]
Other editions:
Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 252
The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (शà¥à¤°à¥€ चिमणà¤� आपटे) (1987)
Publisher: Anandashram, Pune; 633 pages; Title: अगà¥à¤¨à¤¿à¤ªà¥à¤°à¤¾à¤£à¤®à¥;
Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीशॠà¤à¤¾ और डॉ. घनशà¥à¤¯à¤¾à¤� तà¥à¤°à¤¿à¤ªà¤¾à¤ ी) (2007)
Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अगà¥à¤¨à¤¿à¤ªà¥à¤°à¤¾à¤£à¤®à¥ (संसà¥à¤•ृà¤� à¤à¤µà¤� हिनà¥à¤¦à¥€ अनà¥à¤µà¤¾à¤¦);
Agni Purana (Two Volumes)
by M. N. Dutt (2023)
Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.
Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)
Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (�9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.
The Agni Purana (Hindi)
by (2013)
Publisher: Gita Press, Gorakhpur; Title: अगà¥à¤¨à¤¿à¤ªà¥à¤°à¤¾à¤£ (केवल हिनà¥à¤¦à¥€ अनà¥à¤µà¤¾à¤¦); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.
Agni Purana (Kannada)
by Sreedharananda (2013)
Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗà³à²¨à²� ಪà³à²°à²¾à²�; 560 pages.