Agni Purana [sanskrit]
97,288 words
This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).
Chapter 38
[English text for this chapter is available]
²¹²µ²Ô¾±°ù³Ü±¹Ä峦²¹ |
vÄsudevÄdyÄlayasya ká¹›tau vaká¹£ye phalÄdikam |
cikÄ«rá¹£orddevadhÄmÄdi sahasnajanipÄpanut || 1 ||
[Analyze grammar]
manasÄ sadmakarta़ṇÄá¹� Å›atajanmÄghanÄÅ›anam |
yenumodanti kṛṣṇasya kriyamÄṇaá¹� narÄ gá¹›ham || 2 ||
[Analyze grammar]
tepi pÄpairvvinirmuktÄá¸� prayÄntyacyutalokatÄm |
samatÄ«taá¹� bhaviá¹£yañca kulÄnÄmayutaá¹� naraá¸� || 3 ||
[Analyze grammar]
viṣṇulokaá¹� nayatyÄÅ›u kÄrayitvÄ harergá¹›ham |
vasanti pitaro dṛṣá¹vÄ viṣṇuloke hyalaá¹…ká¹›tÄá¸� || 4 ||
[Analyze grammar]
vimuktÄ nÄrakairduá¸� khaiá¸� karttuá¸� kṛṣṇasya mandiram |
brahmahatyÄdipÄpaughaghÄtakaá¹� devatÄlayam || 5 ||
[Analyze grammar]
phalaá¹� yannÄpyate yajñairddhÄma ká¹›tvÄ tadÄpyate |
devÄgÄre ká¹›te sarvvatÄ«rthasnÄnaphalaá¹� labhet || 6 ||
[Analyze grammar]
devÄdyarthe hatÄnÄñca raṇe yattatphalÄdikam |
Å›Äá¹hyena pÄṃśunÄ vÄpi ká¹›taá¹� dhÄma ca nÄkadam || 7 ||
[Analyze grammar]
ekÄyatanaká¹›t svargÄ« tryagÄrÄ« brahmalokabhÄk |
pañcÄgÄrÄ« Å›ambhulokamaá¹£á¹ÄgÄrÄddharau sthitiá¸� || 8 ||
[Analyze grammar]
á¹£oá¸aÅ›ÄlayakÄrÄ« tu bhuktimuktimavÄpnuyÄt |
kaniá¹£á¹haá¹� madhyamaá¹� Å›reá¹£á¹haá¹� kÄrayitvÄ harergá¹›ham || 9 ||
[Analyze grammar]
svargaá¹� ca vaiṣṇavaá¹� lokaá¹� moká¹£amÄpnoti ca kramÄt |
Å›reá¹£á¹hamÄyatanaá¹� viṣṇoá¸� ká¹›tvÄ yaddhanavÄn labhet || 10 ||
[Analyze grammar]
kaniá¹£á¹henaiva tat puṇyaá¹� prÄpnotyadhanavÄnnaraá¸� |
samutpÄdya dhanaá¹� ká¹›tvÄ svalpenÄpi surÄlayam || 11 ||
[Analyze grammar]
kÄrayitvÄ hareá¸� puṇyaá¹� samprÄpnotyadhikaá¹� varam |
laká¹£eṇÄtha sahasneṇa Å›atenÄrddhena vÄ hareá¸� || 12 ||
[Analyze grammar]
kÄrayan bhabanaá¹� yÄti yatrÄste garuá¸adhvajaá¸� |
bÄlye tu krÄ«á¸amÄnÄ ye pÄṃśubhirbhavanaá¹� hareá¸� || 13 ||
[Analyze grammar]
vÄsudevasya kurvvanti tepi tallokagÄminaá¸� |
tÄ«rthe cÄyatane puṇye siddhaká¹£etre tathÄá¹£á¹ame || 14 ||
[Analyze grammar]
kartturÄyatana viṣṇoryathoktÄt triguṇaá¹� phalam |
bandhÅ«kapuá¹£pavinyÄsaiá¸� sudhÄpaá¹…kena vaiṣṇavam || 15 ||
[Analyze grammar]
ye vilimpanti bhavanaá¹� te yÄnti bhagavatpuram |
patitaá¹� patabhÄnantu tathÄrddhapatitaá¹� naraá¸� || 16 ||
[Analyze grammar]
samuddhatya harerddhÄma prÄpnoti dviguṇaá¹� phalam |
patitasya tu yaá¸� karttÄ patitasya ca raká¹£itÄ || 17 ||
[Analyze grammar]
viṣṇorÄyatanasyeha sa naro viṣṇulokabhÄk |
iá¹£á¹akÄnicayastiá¹£á¹hed yÄvadÄyatane hareá¸� || 18 ||
[Analyze grammar]
sakulastasya vai karttÄ viṣṇuloke mahÄ«yate |
sa eva puṇyavÄn pÅ«jya iha loke paratra ca || 19 ||
[Analyze grammar]
kṛṣṇasya vÄsudevasya yaá¸� kÄrayati ketanam |
jÄtaḥsa eva suká¹›tÄ« kulantenaiva pÄvitam || 20 ||
[Analyze grammar]
viṣṇurudrÄrkadevyÄdergá¹›hakarttÄ sa kÄ«rttibhÄk |
kiá¹� tasya vittanicayairmÅ«á¸hasya pariraká¹£iṇaá¸� || 21 ||
[Analyze grammar]
duá¸� khÄrjjitairyaá¸� kṛṣṇasya na kÄrayati ketanam |
nopabhogyaá¹� dhanaá¹� yasya pitá¹›vipradivaukasÄm || 22 ||
[Analyze grammar]
nopabhogÄya bandhÅ«nÄá¹� vyarthastasya dhanÄgamaá¸� |
yathÄ dhruvo nṛṇÄá¹� má¹›tyurvittanÄÅ›astathÄ dhruvaá¸� || 23 ||
[Analyze grammar]
mÅ«á¸hastatrÄ'nubadhnÄti jÄ«vitetha cale dhane |
yadÄ vittaá¹� na dÄnÄya nopabhogÄya dehinÄm || 24 ||
[Analyze grammar]
nÄpi kÄ«rtyai na dharmÄrthaá¹� tasya svÄmyetha ko guṇaá¸� |
tasmÄdvittaá¹� samÄsÄdya daivÄdvÄ pauruá¹£Ädatha || 25 ||
[Analyze grammar]
dadyÄt samyag dvijÄgrathebhyaá¸� kÄ«rttanÄni ca kÄrayet |
dÄnebhyascÄdhikaá¹� yasmÄt kÄ«rttanebhyo varaá¹� yataá¸� || 26 ||
[Analyze grammar]
atastatkÄrayeddhÄ«mÄn viṣṇvÄdermmandirÄdikam |
viniveÅ›ya harerddhÄma bhaktimadbhirnnarottamaiá¸� || 27 ||
[Analyze grammar]
niveÅ›itaá¹� bhavet ká¹›tsnaá¹� trailokyaá¹� sacarÄcaram |
bhūta� bhavya� bhaviṣyañca sthūla� sūkṣma� tathetarat || 28 ||
[Analyze grammar]
Äbrahmastambaparyyantaá¹� sarvvaá¹� viṣṇoá¸� samudbhavam |
tasya devÄdidevasya sarvagasya mahÄtmanaá¸� || 29 ||
[Analyze grammar]
niveÅ›ya bhavanaá¹� viṣṇornna bhÅ«yo bhuvi jÄyate |
yathÄ viṣṇorddhÄmaká¹›tau phalaá¹� tadvaddivaukasÄm || 30 ||
[Analyze grammar]
Å›¾±±¹²¹²ú°ù²¹³ó³¾Äå°ù°ì°ì²¹±¹¾±»å³ó²Ô±ðÅ›²¹³¦²¹á¹‡á¸Ä«±ô²¹°ìá¹£a²µ²âÄå»å¾±°ìÄå³Ù³¾²¹²ÔÄå³¾ |
devÄlayaká¹›teá¸� puṇyaá¹� pratimÄkaraṇedhikam || 31 ||
[Analyze grammar]
pratimÄsthÄpane yÄge phalasyÄnto na vidyate |
mṛṇmayÄddÄruje puṇyaá¹� dÄrujÄdiá¹£á¹akÄbhave || 32 ||
[Analyze grammar]
iá¹£á¹akotthÄcchailaje syÄddhemÄderadhikaá¹� phalam |
saptajamanmaká¹›taá¹� pÄpaá¹� prÄpambhÄdeva naÅ›yati || 33 ||
[Analyze grammar]
devÄlayasya svargÄ« syÄnnarakaá¹� na sa gacchati |
kulÄnÄá¹� Å›atamuddhá¹›tya viṣṇulokaá¹� nayennaraá¸� || 34 ||
[Analyze grammar]
yamo yamabhaá¹ÄnÄha devamandirakÄriṇaá¸� |
yama uvÄca |
pratimÄpÅ«jÄdiká¹›to nÄneyÄ narakaá¹� narÄá¸� || 35 ||
[Analyze grammar]
devÄlayÄdyakarttÄra Äneyaste tu gocare |
vicaradhvaá¹� yathÄnyÄyanniyogo mama pÄlyatÄm || 36 ||
[Analyze grammar]
nÄjhÄbhaá¹…gaá¹� kariá¹£yanti bhavatÄá¹� jantavaá¸� kkacit |
kevalaá¹� ye jagattÄtamanantaá¹� samupÄÅ›ritÄá¸� || 37 ||
[Analyze grammar]
bhavadbhiá¸� pariharttavyÄsteá¹£Äṃ nÄtrÄsti saṃsthitiá¸� |
yeca bhÄgavatÄ loke taccittÄstatparÄyamÄá¸� || 38 ||
[Analyze grammar]
pÅ«jayanti sadÄ viṣṇuá¹� te vastyÄjyÄá¸� sudÅ«rataá¸� |
yastiá¹£á¹han prasvapan gacchannuttiá¹£á¹han skhalite sthite || 39 ||
[Analyze grammar]
saá¹…gÄ«rttayanti govindaá¹� te vastyÄjyÄá¸� sudÅ«rataá¸� |
nityanaimittikairddevaá¹� ye yajanti janÄrddanam || 40 ||
[Analyze grammar]
nÄvalokyÄ bhacavadbhiste tadgatÄ yÄnti tadgatim |
ye puá¹£padhÅ«pavÄsobhirbhūṣaṇaiÅ›cÄtivallabhaiá¸� || 41 ||
[Analyze grammar]
arcyayanti na te grÄhyÄ narÄá¸� kṛṣṇÄlaye gatÄá¸� |
upalepanakarttÄraá¸� sammÄrjanaparaÅ›ca ye || 42 ||
[Analyze grammar]
kṛṣṇÄlaye parityÄjyÄsteá¹£Äṃ putrÄstathÄ kulam |
yena cÄyatanaá¹� viṣṇoá¸� kÄritaá¹� tat kulodbhavam || 43 ||
[Analyze grammar]
puṃsÄá¹� Å›ataá¹� nÄvalokyaá¹� bhavadbhirduá¹£á¹acetasÄ |
yastu devÄlayaá¹� viṣṇorddÄruÅ›aulamayaá¹� tathÄ || 44 ||
[Analyze grammar]
kÄrayenmṛṇmayaá¹� vÄpi sarvapÄpaiá¸� pramucyate |
ahanyahani yajñena yajato yanmahÄphalam || 45 ||
[Analyze grammar]
prÄpnoti tat phalaá¹� viṣṇoryaá¸� kÄrayati ketanam |
saptalokamayo viṣṇustasya ya� kurute gṛham || 46 ||
[Analyze grammar]
kÄrayan bhagavaddhÄm nayatyacyutalokatÄm |
saptalokamayo viṣṇustasya ya� kurute gṛham || 47 ||
[Analyze grammar]
tÄrayatyaká¹£ayÄṃllokÄnaká¹£ayÄn prÄtipadyate |
iá¹£á¹akÄcayavinyÄso yÄvanatyabdÄni tiá¹£á¹hati || 48 ||
[Analyze grammar]
tÄvadvará¹£asahasnÄṇi tatkarttu rddi vi saṃsthitiá¸� |
pratimÄká¹›dviṣṇulokaá¹� sthÄpako lÄ«yate harau |
devasadmapratiká¹›tipratiá¹£á¹hÄká¹›ttu gocare || 49 ||
[Analyze grammar]
²¹²µ²Ô¾±°ù³Ü±¹Ä峦²¹ |
yamoktÄ nÄnayaṃstetha pratiá¹£á¹hÄdiká¹›taá¹� hareá¸� |
hayaśīrá¹£aá¸� pratiá¹£á¹hÄrthaá¹� devÄnÄá¹� brahmaṇe'bravÄ«t || 50 ||
[Analyze grammar]
Other editions:
Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 38
The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (शà¥à¤°à¥€ चिमणà¤� आपटे) (1987)
Publisher: Anandashram, Pune; 633 pages; Title: अगà¥à¤¨à¤¿à¤ªà¥à¤°à¤¾à¤£à¤®à¥;
Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीशॠà¤à¤¾ और डॉ. घनशà¥à¤¯à¤¾à¤� तà¥à¤°à¤¿à¤ªà¤¾à¤ ी) (2007)
Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अगà¥à¤¨à¤¿à¤ªà¥à¤°à¤¾à¤£à¤®à¥ (संसà¥à¤•ृà¤� à¤à¤µà¤� हिनà¥à¤¦à¥€ अनà¥à¤µà¤¾à¤¦);
Agni Purana (Two Volumes)
by M. N. Dutt (2023)
Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.
Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)
Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (�9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.
The Agni Purana (Hindi)
by (2013)
Publisher: Gita Press, Gorakhpur; Title: अगà¥à¤¨à¤¿à¤ªà¥à¤°à¤¾à¤£ (केवल हिनà¥à¤¦à¥€ अनà¥à¤µà¤¾à¤¦); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.
Agni Purana (Kannada)
by Sreedharananda (2013)
Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗà³à²¨à²� ಪà³à²°à²¾à²�; 560 pages.