Agni Purana [sanskrit]
97,288 words
This Sanskrit edition of the Agnipurana. It is one of the traditional eighteen Mahapuranas presented as an encyclopedia of ancient Indian history and knowledge. It contains either 382 or 383 chapters and over 10.000 verses (Sanskrit Shlokas).
Chapter 18
[English text for this chapter is available]
²¹²µ²Ô¾±°ù³Ü±¹Ä峦²¹ |
priyavratottÄnapÄdau manoá¸� svÄyambhuvÄtsutau |
ajÄ«janatsa tÄá¹� kanyÄá¹� Å›atarÅ«pÄá¹� taponvitÄm || 1 ||
[Analyze grammar]
kÄmyÄá¹� kardamabhÄryÄtaá¸� samrÄá¹kuká¹£irvirÄá¹prabhuá¸� |
surucyÄmuttamo jajñe putra uttÄnapÄdataá¸� || 2 ||
[Analyze grammar]
sunÄ«tyÄntu dhruvaá¸� putrastapastepe sa kÄ«rtaye |
dhruvo vará¹£asahasrÄṇi trīṇi divyÄni he mune || 3 ||
[Analyze grammar]
tasmai prÄ«to hariá¸� prÄdÄnmunyagre sthÄnakaá¹� sthiram |
Å›lokaá¹� papÄá¹ha hyuÅ›anÄ vá¹›ddhiá¹� dṛṣá¹vÄ sa tasya ca || 4 ||
[Analyze grammar]
aho'sya tapaso vīryamaho śrutamahodbhutam |
yamadya purataá¸� ká¹›tvÄ dhruvaá¹� saptará¹£ayaá¸� sthitÄá¸� || 5 ||
[Analyze grammar]
tasmÄtÅ›iá¹£á¹iñca bhavyañca dhruvÄcchambhurvyajÄyata |
Å›iá¹£á¹erÄdhatta suchÄyÄ pañca putrÄnakalmaá¹£Än || 6 ||
[Analyze grammar]
ripu� ripuñjaya� ripra� vṛkala� vṛkatejasam |
riporÄdhatta bá¹›hatÄ« cÄká¹£uá¹£aá¹� sarvatejasam || 7 ||
[Analyze grammar]
ajÄ«janatpuá¹£kariṇyÄá¹� vÄ«riṇyÄá¹� cÄká¹£uá¹£o manum |
manorajÄyanta daÅ›a naá¸valÄyÄá¹� sutottamÄá¸� || 8 ||
[Analyze grammar]
Å«ruá¸� pÅ«ruá¸� Å›atadyumnastapasvÄ« satyavÄkkaviá¸� |
agniá¹£á¹uratirÄtraÅ›ca sudyumnaÅ›cÄtimanyukaá¸� || 9 ||
[Analyze grammar]
Å«rorajanayatputrÄn á¹£aá¸agneyo mahÄprabhÄn |
aá¹…gaá¹� sumanasaá¹� svÄtiá¹� kratumaá¹…girasaá¹…gayam || 10 ||
[Analyze grammar]
aá¹…gÄtsunÄ«thÄpatyaá¹� vai veṇamekaá¹� vyajÄyata |
araká¹£akaá¸� pÄparataá¸� sa hato munibhiá¸� kuÅ›aiá¸� || 11 ||
[Analyze grammar]
prajÄrthamṛṣayothÄsya mamanthurdaká¹£iṇaá¹� karaá¹� |
veṇasya mathito pÄṇau sambabhÅ«va pá¹›thurná¹›paá¸� || 12 ||
[Analyze grammar]
taá¹� dṛṣá¹vÄ munayaá¸� prÄhureá¹£a vai muditÄá¸� prajÄá¸� |
kariá¹£yati mahÄtejÄ yaÅ›aÅ›ca prÄpsyate mahat || 13 ||
[Analyze grammar]
sa dhanvÄ« kavacÄ« jÄtastejasÄ nirdahanniva |
pá¹›thurvaiṇyaá¸� prajÄá¸� sarvÄ raraká¹£a ká¹£etrapÅ«rvajaá¸� || 14 ||
[Analyze grammar]
rÄjasÅ«yÄbhiá¹£iktÄnÄmÄdyaá¸� sa pá¹›thivÄ«patiá¸� |
tasmÄccaiva samutpannau nipuṇau sÅ«tamÄgadhau || 15 ||
[Analyze grammar]
tatstotrañcakraturvÄ«rau rÄjÄbhÅ«jjanarañjanÄt |
dugdhÄ gaustena Å›asyÄrthaá¹� prajÄnÄá¹� jÄ«vanÄya ca || 16 ||
[Analyze grammar]
saha devairmunigaṇairgandharvaiá¸� sÄpsarogaṇaiá¸� |
pitá¹›bhirdÄnavaiá¸� sarpairvÄ«rudbhiá¸� parvatairjanaiá¸� || 17 ||
[Analyze grammar]
teá¹£u teá¹£u ca pÄtreá¹£u duhyamÄnÄ vasundharÄ |
prÄdÄdyathepsitaá¹� kṣīrantena prÄṇÄnadhÄrayat || 18 ||
[Analyze grammar]
pá¹›thoá¸� putrau tu dharmajñau jajñÄte'ntarddhipÄlitau |
Å›ikhaṇá¸inÄ« havirdhÄnamantardhÄnÄtvyajÄyata || 19 ||
[Analyze grammar]
havirdhÄnÄtá¹£aá¸ÄgneyÄ« dhiá¹£aṇÄjanayatsutÄn |
prÄcÄ«nabarhiá¹£aá¹� Å›ukraá¹� gayaá¹� kṛṣṇaá¹� vrajÄjinau || 20 ||
[Analyze grammar]
prÄcÄ«nÄgrÄá¸� kuÅ›Ästasya pá¹›thivyÄá¹� yajato yataá¸� |
±è°ùÄ峦ī²Ô²¹²ú²¹°ù³ó¾±°ù²ú³ó²¹²µ²¹±¹Äå²Ô³¾²¹³óÄå²ÔÄå²õÄ«³Ù±è°ù²¹ÂáÄå±è²¹³Ù¾±á¸� || 21 ||
[Analyze grammar]
savarṇÄdhatta sÄmudrÄ« daÅ›a prÄcÄ«nabarhiá¹£aá¸� |
sarve pracetaso nÄma dhanurvedasya pÄragÄá¸� || 22 ||
[Analyze grammar]
apá¹›thagdharmacaraṇÄste tapyanta mahattapaá¸� |
daÅ›avará¹£asahasrÄṇi samudrasalileÅ›ayÄá¸� || 23 ||
[Analyze grammar]
prajÄpatitvaá¹� samprÄpya tuá¹£á¹Ä viṣṇoÅ›ca nirgatÄá¸� |
bhÅ«á¸� khaá¹� vyÄptaá¹� hi tarubhistÄṃstarÅ«nadahaṃśca te || 24 ||
[Analyze grammar]
mukhajÄgnimarudbhyÄá¹� ca dṛṣá¹vÄ cÄtha drumaká¹£ayam |
upagamyÄbravÄ«detÄn rÄjÄ somaá¸� prajÄpatÄ«n || 25 ||
[Analyze grammar]
kopaá¹� yacchata dÄsyanti kanyÄá¹� vo mÄriá¹£Äṃ varÄm |
tapasvino muneá¸� kaṇá¸oá¸� pramlocÄyÄá¹� mamaiva ca || 26 ||
[Analyze grammar]
bhaviá¹£yaá¹� jÄnatÄ sṛṣá¹Ä� bhÄryÄ vo'stu kulaá¹…karÄ« |
asyÄmutpatsyate daká¹£aá¸� prajÄá¸� saṃvardhayiá¹£yati || 27 ||
[Analyze grammar]
pracetasastÄá¹� jagá¹›hurdaká¹£osyÄñca tato'bhavat |
acarÄṃśca carÄṃścaiva dvipadotha catuá¹£padaá¸� || 28 ||
[Analyze grammar]
sa sṛṣá¹vÄ manasÄ daká¹£aá¸� paÅ›cÄdasá¹›jata striyaá¸� |
dadau sa daÅ›a dharmÄya kaÅ›yapÄya trayodaÅ›a || 29 ||
[Analyze grammar]
saptÄviṃśati somÄya catastro'riá¹£á¹anemine |
dve caiva bahuputrÄya dve caivÄá¹…girase adÄt || 30 ||
[Analyze grammar]
tÄsu devÄÅ›ca nÄgÄdyÄ maithunÄnmanasÄ purÄ |
dharmasargampravaká¹£yÄmi daÅ›apatnīṣu dharmataá¸� || 31 ||
[Analyze grammar]
viÅ›vedevÄstu viÅ›vÄyÄá¸� sÄdhyÄn sÄdhyÄ vyajÄyata |
maruttvayÄ maruttvanto vasostu vasavo'bhavan || 32 ||
[Analyze grammar]
bhÄnostu bhÄnavaá¸� putrÄ muhÅ«rtÄstu muhÅ«rtajÄá¸� |
sambÄyÄ dharmato ghoá¹£o nÄgavÄ«thÄ« ca yÄmijÄ || 33 ||
[Analyze grammar]
pá¹›thivÄ«viá¹£ayaá¹� sarvamarundhatyÄá¹� vyajÄyata |
saá¹…kalpÄyÄstu saá¹…kalpÄ indornaká¹£atrataá¸� sutÄá¸� || 34 ||
[Analyze grammar]
Äpo dhruvañca somañca dharaÅ›caivÄnilonalaá¸� |
pratyūṣaÅ›ca prabhÄvaÅ›ca vasavoá¹£á¹au ca nÄmataá¸� || 35 ||
[Analyze grammar]
Äpasya putro vaitaṇá¸yaá¸� Å›ramaá¸� Å›Änto munistathÄ |
dhruvasya kÄlo lokÄnto varcÄá¸� somasya vai sutaá¸� || 36 ||
[Analyze grammar]
dharasya putro draviṇo hutahavyavahastathÄ |
manoharÄyÄá¸� Å›iÅ›iraá¸� prÄṇotha ramaṇastathÄ || 37 ||
[Analyze grammar]
purojavonilasyÄsÄ«davijñÄto'nalasya ca |
agniputraá¸� kumÄraÅ›ca Å›arastambe vyajÄyata || 38 ||
[Analyze grammar]
tasya Å›Äkho viÅ›ÄkhaÅ›ca naigameyaÅ›ca pṛṣá¹ajaá¸� |
ká¹›ttikÄtaá¸� kÄrttikeyo yatiá¸� sanatkumÄrakaá¸� || 39 ||
[Analyze grammar]
pratyūṣÄddevalo jajñe viÅ›vakarmÄ prabhÄvataá¸� |
kartÄ Å›ilpasahasrÄṇÄṃ tridaÅ›ÄnÄñca vardhakiá¸� || 40 ||
[Analyze grammar]
manuá¹£yÄÅ›copjÄ«vanti Å›ilpaá¹� vai bhūṣaṇÄdikaá¹� |
surabhÄ« kaÅ›yapÄdrudrÄnekÄdaÅ›a vijajñuá¹£Ä� || 41 ||
[Analyze grammar]
mahÄdevaprasÄdena tapasÄ bhÄvitÄ satÄ« |
ajaikapÄdahirbraghnastvaá¹£á¹Ä rudrÄÅ›ca sattama || 42 ||
[Analyze grammar]
tvaá¹£á¹uÅ›caivÄtmajaá¸� Å›rÄ«mÄnviÅ›varÅ«po mahÄyaÅ›Äá¸� |
haraÅ›ca bahurÅ«paÅ›ca tryambakaÅ›cÄparÄjitaá¸� || 43 ||
[Analyze grammar]
vṛṣÄkapiÅ›ca Å›ambhuÅ›ca kapardÄ« raivatastathÄ |
má¹›gavyÄdhasya sarpaÅ›ca kapÄlÄ« daÅ›a caikakaá¸� |
rudrÄṇÄṃ ca Å›ataá¹� laká¹£aá¹� yairvyÄptaá¹� sacarÄcaraá¹� || 44 ||
[Analyze grammar]
Other editions:
Also see the following editions of the Sanskrit text or (alternative) English translations of the Chapter 18
The Agni Puranam (Anandashram Edition)
by Shri Chimna Apate (शà¥à¤°à¥€ चिमणà¤� आपटे) (1987)
Publisher: Anandashram, Pune; 633 pages; Title: अगà¥à¤¨à¤¿à¤ªà¥à¤°à¤¾à¤£à¤®à¥;
Agni Purana with Hindi Translation
by Tarinish Jha and Dr. Ghanshayam Tripathi (तारिणीशॠà¤à¤¾ और डॉ. घनशà¥à¤¯à¤¾à¤� तà¥à¤°à¤¿à¤ªà¤¾à¤ ी) (2007)
Publisher: Hindi Sahitya Sammelan, Allahabad; 1199 pages; Title: अगà¥à¤¨à¤¿à¤ªà¥à¤°à¤¾à¤£à¤®à¥ (संसà¥à¤•ृà¤� à¤à¤µà¤� हिनà¥à¤¦à¥€ अनà¥à¤µà¤¾à¤¦);
Agni Purana (Two Volumes)
by M. N. Dutt (2023)
Publisher: Parimal Publication Pvt. Ltd.; Editor: K. L. Joshi.; ISBN-10: 8171101690; ISBN-13: 9788171101696; 1070 pages.
Agni-Purana (Set of 4 Volumes)
by N. Gangadharan (2006)
Publisher: Motilal Banarsidass Publishers Pvt. Ltd.; ISBN: Part I 8120803590 (9788120803596); Part II 8120803604 (�9788120803602); Part III 8120801741 (9788120801745); Part IV 812080306X (9788120803060); 1271 pages.
The Agni Purana (Hindi)
by (2013)
Publisher: Gita Press, Gorakhpur; Title: अगà¥à¤¨à¤¿à¤ªà¥à¤°à¤¾à¤£ (केवल हिनà¥à¤¦à¥€ अनà¥à¤µà¤¾à¤¦); ISBN-10: 8129302934; ISBN-13: 9788129302939; 848 pages.
Agni Purana (Kannada)
by Sreedharananda (2013)
Publisher: Pooja Pusthaka Bhandara, Bangalore; Title: ಅಗà³à²¨à²� ಪà³à²°à²¾à²�; 560 pages.