365bet

Essay name: Ahara as depicted in the Pancanikaya

Author: Le Chanh
Affiliation: Savitribai Phule Pune University / Department of Sanskrit and Prakrit Languages

This critical study of Ahara (“food�) explores its significance in Buddhism, encompassing both physical and mental nourishment. The Panca Nikaya, part of the Sutta Pitaka, highlights how all human problems, including suffering and happiness, are connected to Ahara. Understanding this concept is crucial for comprehending and alleviating suffering, aiming for a balanced, enlightened life.

Appendix 1 - Buddha's teachings on Ahara (Pali texts and English translations)

Page:

23 (of 38)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Copyright (license):

Attribution-NonCommercial-ShareAlike 4.0 International (CC BY-NC-SA 4.0)


Warning! Page nr. 23 has not been proofread.

320
"Ko ca, bhikkhave, anāhāro anuppannassa vā uddhaccakukkuccassa uppādāya, uppannassa
à uddhaccakukkuccassa bhiyobhāvāya vepullāya? Atthi, bhikkhave, cetaso vūpasamo. Tattha
yonisomanasikārabahulīkāro � ayamanāhāro anuppannassa vā uddhaccakukkuccassa uppādāya,
uppannassa vā uddhaccakukkuccassa bhiyyobhāvāya vepullāya.
"Ko ca, bhikkhave, anāhāro anuppannāya vā vicikicchāya uppādāya, uppannāya
à vicikicchāya bhiyyobhāvāya vepullāya? Atthi, bhikkhave, kusalākusalā dhammã
sāvajjānavajjā dhammā hīnapaṇītā dhammā kaṇhasukkasappaṭibhāgā dhammā. Tattha
yonisomanasikārabahulīkāro - ayamanāhāro anuppannāya vā vicikicchāya uppādāya,
uppannāya vā vicikicchāya bhiyyobhāvāya vepullāya.
"Ko ca, bhikkhave, anāhāro anuppannassa vā satisambojjhangassa uppādāya,
uppannassa vā
à
satisambojjhangassa bhāvanāya paripuriyā? Atthi, bhikkhave,
satisambojjhangaṭṭhānīyā dhammā. Tattha amanasikārabahulīkāro ayamanāhāro
anuppannassa vā satisambojjhangassa uppādāya, uppannassa vā satisambojjhangassa
bhāvanāya pāripuriya.
“Ko ca, bhikkhave, anāhāro anuppannassa vā dhammavicayasambojjhangassa
uppādāya, uppannassa vā dhammavicayasambojjhangassa bhāvanāya pāripūriyā? Atthi,
bhikkhave, kusalakusala dhammāsāvajjānavajja dhamma hīnapantā dhamma
kanhasukkasappaṭibhāgā dhammā. Tattha amanasikārabahulīkāro ayamanāhāro
anuppannassa vā dhammavicayasambojjhangassa uppādāya, uppannassa
dhammavicayasambojjhangassa bhāvanāya pāripūriyā.
-
να
"Ko ca, bhikkhave, anāhāro anuppannassa vā vīriyasambojjhangassa uppādāya,
uppannassa à viriyasambojjhangassa bhāvanāya paripuriyā? Atthi, bhikkhave,
ārambhadhātu nikkamadhātu parakkamadhātu. Tattha amanasikārabahulīkāro
ayamanāhāro anuppannassa vā vīriyasambojjhangassa uppādāya, uppannassa vā
viriyasambojjhangassa bhāvanāya paripuriya.
"Ko ca, bhikkhave, anāhāro anuppannassa vā pītisambojjhangassa uppādāya,
uppannassa à pītisambojjhangassa bhāvanāya pāripūriyā? Atthi, bhikkhave,
pītisambojjhangaṭṭhānīyā dhammā. Tattha amanasikārabahulīkāro ayamanāhāro
anuppannassa vā pītisambojjhaṃgassa uppādāya, uppannassa vā pītisambojjhangassa
bhāvanāya paripuriya.
-
"Ko ca, bhikkhave, anāhāro anuppannassa vā passaddhisambojjhangassa
uppādāya, uppannassa à passaddhisambojjhangassa bhāvanāya pāripūriyā? Atthi,
bhikkhave, kāyappassaddhi _ cittappassaddhi. Tattha amanasikārabahulīkāro
-

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: