365bet

Essay name: Ahara as depicted in the Pancanikaya

Author: Le Chanh
Affiliation: Savitribai Phule Pune University / Department of Sanskrit and Prakrit Languages

This critical study of Ahara (“food�) explores its significance in Buddhism, encompassing both physical and mental nourishment. The Panca Nikaya, part of the Sutta Pitaka, highlights how all human problems, including suffering and happiness, are connected to Ahara. Understanding this concept is crucial for comprehending and alleviating suffering, aiming for a balanced, enlightened life.

Appendix 1 - Buddha's teachings on Ahara (Pali texts and English translations)

Page:

11 (of 38)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Copyright (license):

Attribution-NonCommercial-ShareAlike 4.0 International (CC BY-NC-SA 4.0)


Warning! Page nr. 11 has not been proofread.

308
from cessation of feeling cessation of craving... of grasping... of becoming . . . of birth
... of decay and death, of grief, lamentation, suffering, unhappiness, despair. Such is the
cessation of the entire mass of ill."
(Tran. Mrs. C.A.F. Rhys Davids, The Book of The Kindred Sayings, part II, PTS, pp. 9-10.)
Text 7: Bhūtasutta:
"Imassa nu kho, sāriputta, samkhittena bhāsitassa katham vitthārena attho
daṭṭhabbo� ti? Tatiyampi kho āyasmā sāriputto tuṇhī ahosi.
“Bhūtamidanti, sāriputta, passasi"ti? Bhūtamidanti, bhante, yathābhūta�
sammappaññāya passati. Bhūtamidanti yathābhūtam sammappaññāya disvā bhūtassa
nibbidāya virāgāya nirodhāya paṭipanno hoti. Tadāhārasambhavanti yathābhūtam
sammappaññāya passati. Tadāhārasambhavanti yathābhūtam sammappaññāya disvā
āhārasambhavassa nibbidāya virāgāya nirodhāya paṭipanno hoti. Tadāhāranirodhā
yam bhūtam tam nirodhadhammanti yathābhūtam sammappaññāya passati.
Tadāhāranirodha yam bhūtam tam nirodhadhammanti yathābhūtam sammappaññāya
disvā nirodhadhammassa nibbidāya virāgāya nirodhāya paṭipanno hoti. Evam kho,
bhante, sekkho hoti.
"Kathañca, bhante, sankhātadhammo hoti? Bhūtamidanti, bhante, yathābhūta�
sammappaññāya passati. Bhutamidanti yathābhūtam sammappaññāya disvā bhūtassa
nibbidā virāgā nirodhā anupādā vimutto hoti. Tadāhārasambhavanti yathābhūtam
sammappaññāya passati. Tadāhārasambhavanti yathābhūtam sammappaññāya disvā
āhārasambhavassa nibbidā virāgā nirodhā anupādā vimutto hoti. Tadāhāranirodhā yam
bhūtam tam nirodhadhammanti yathābhūtam sammappaññāya passati. Tadāhāranirodhā
yam bhūtam tam nirodhadhammanti yathābhūtam sammappaññāya disvā
nirodhadhammassa nibbidā virāgā nirodhā anupādā vimutto hoti. Evam kho, bhante,
sankhātadhammo hoti. Iti kho, bhante, yam tam vuttam pārāyane ajitapaṃhe-
"Ye ca sankhātadhammāse, ye ca sekkhā puthū idha;
Tesam me nipako iriyam, puṭṭho pabrūhi mārisā� ti.
“Imassa khvāham, bhante, samkhittena bhāsitassa eva� vitthārena attham ājānāmī� ti.
"Sādhu sādhu, sāriputta, bhūtamidanti, sāriputta, yathābhūtam
sammappaññāya passati. Bhūtamidanti yathābhūtam sammappaññāya disvā bhūtassa
nibbidāya virāgāya nirodhāya paṭippanno hoti. Tadāhārasambhavanti yathābhūtam
sammappaññāya passati. Tadāhārasambhavanti yathābhūtam sammappaññāya disvā

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: