Akshayamatinirdesha [sanskrit]
18,273 words
The Sanskrit edition of the Akshayamatinirdesha: an ancient Mahayana Sutra devoted to the Bodhisattva Akshayamati, recognized as one of the sixteen bodhisattvas of the Bhadrakalpa (fortunate aeon). The text expounds the practices and ethics of the Bodhisatva way of life. Original titles: Akṣayamatinirdeśa (अक्षयमतिनिर्दे�), Akṣayamatinirdeśasūtra (अक्षयमतिनिर्देशसूत्र), Akṣayamati-nirdeśa-sūtra (अक्षयमति-निर्दे�-सूत्�).
45th-50th akṣaya, Pañcendriya
[English text for this chapter is available]
punar 貹�, bhadanta ś屹īٰܳ, ǻٳٱ� 貹ñԻṇy apy ṣaṇi.
tatra 첹ٲԾ 貹ñԻṇi? śԻⲹ� īԻⲹ� ṛtīԻⲹ� _Իⲹ� ñԻⲹ.
tatra katamac chraddhendriyam? ⲹ ś caturo ś岹پ.
첹ٲṃ� ٳܰ�? tad ⲹٳ ṃs屹ī� ܰ쾱ī� ⲹṛṣṭi� ś岹پ, sa 첹첹پśṇo bhavati: yad yat karma ś� 貹첹� 첹ṣy峾 tasya tasya 첹ṇo 첹� ٲⲹԳܲṣy峾īپ, sa īٲٴǰ api 貹� karma na karoti.
ǻٳٱ峾 ś岹پ, ٲپ貹ԲԲś Բⲹٰ Ա ṛh� Դdzٱ岹ⲹپ.
貹ٳīٳ� īīٲⲹܳٱ岹ԲٳⲹԾḥsٳٱԾīԾṣpṣaԾṣpܻ岵ⲹśūԲⲹԾٳṇiٲṣaṇān ś岹پ, ṛṣپṛtԾ ca Գśٱ.
sarvabuddha śⲹṛtīṃ� ca ś岹پ, śⲹ ca ٲ첹ٳṃkٳ ٲṃkṣo buddha ܻԲⲹپ.
idam ucyate śԻⲹ.
tatra katamad īԻⲹ?
śԻṇa ś岹پ, īԻṇa ܻԲⲹī岹 ucyate īԻⲹ.
tatra katamat ṛtīԻⲹ?
īԻṇa ܻԲⲹپ, ṛtīԻṇa na ṇāśaⲹī岹 ucyate ṛtīԻⲹ.
tatra katamat īԻⲹ?
ṛtīԻṇa na ṇāśaⲹپ, īԻṇa岵ī첹dzī岹 ucyate īԻⲹ.
tatra katamat ñԻⲹ?
īԻṇa岵ī첹dzپ, ñԻṇa ٲⲹṣaٱ pratividhyati | yad ٱṣu ṣv 貹ٲⲹⲹñԲ� ٲٳñԲ, idam ucyate ñԻⲹ.
evam Ծ 貹ñԻṇi sahiy ԳܱԾ sarvabuddha 貹ūⲹԳپ 첹ṇaū� ayanti. tad ⲹٳpi 峾, bhadanta ś屹īٰܳ, 貹ñԻñ 屹 na garbhāvakrānā� sattnā� ܰṣeԻⲹ� ٰīԻⲹ� bhinivṛtta� 屹 na ܰԳپ | evam eva ܻ bhagavanto'pi 屹 na bodhisatt � 貹ñǰdzٳٲԻⲹ� samangatās 屹 Գܳٳٲ� ⲹṃbǻ� ܰԳپ.
Ծ, bhadanta ś屹īٰܳ, ǻٳٱ� 貹ñṣaṇīnṇi.