Akshayamatinirdesha [sanskrit]
18,273 words
The Sanskrit edition of the Akshayamatinirdesha: an ancient Mahayana Sutra devoted to the Bodhisattva Akshayamati, recognized as one of the sixteen bodhisattvas of the Bhadrakalpa (fortunate aeon). The text expounds the practices and ethics of the Bodhisatva way of life. Original titles: Akṣayamatinirdeśa (अक्षयमतिनिर्दे�), Akṣayamatinirdeśasūtra (अक्षयमतिनिर्देशसूत्र), Akṣayamati-nirdeśa-sūtra (अक्षयमति-निर्दे�-सूत्�).
31th akṣaya, Dharmatāpratisaraṇa
[English text for this chapter is available]
tatra 첹ٲ , 첹ٲ� ܻ岵�?
yat ܻ岵ṛṣṭa ٳٱ ٱ, ayam ucyate ܻ岵�, yat ٲ� ܻ岵ṛṣṭe 貹ñԲ, iyam ucyate .
punar 貹� ṛtᲹԲ� ܻ岵�, ś� ṛtᲹԲ� ܻ岵�, ś_Գܲī ܻ岵�, usārī ܻ岵�, ṣṭ첹� ܻ岵�, dzٲ貹ԲԲ� ܻ岵�, ṛd岵峾ī ܻ岵�, 岵峾ī ܻ岵�, arhan ܻ岵�, ٲ첹ܻ� ܻ岵�, ǻٳٱ� pudgala, ekapudgalo loka utpanno ᲹԲⲹ ᲹԲܰⲹ ǰԳܰ첹ⲹ 𱹲Գṣyṇāṃ mahato ᲹԲⲹٳⲹ ⲹ ܰⲹ ś 𱹲Գṣyṇāṃ buddho ekapudgalo loka ܳٱ貹ԲԲ�, ayam ucyate ܻ岵�. te sarve ܻ岵ś ٲٳ岵ٲⲹ ṃvṛt貹岹ٳԱԲ ٳٱ� Բٳ� ś�. tatra 'Ծṣṭ ٱ'پṇ� ity ucyante. ٱṣāṃ پṇāvṇārٳ� uktam � pratisaratu na pudgalam iti.
tatra 첹ٲ ?
tad ⲹٳ Ծ, DZ貹, Ծṣkⲹ, ⲹԲ, śⲹ, پṣṭٲ, ū첹, sarvatra , sama, asama, asamasama, 첹貹Բ, , Բ峾پ� ṣu, ٲⲹԳś屹ṣaṇa. iyam ucyate .
tatra ye pratisaraṇ� na te 첹ṃc ٳܳ pratisaranti.
ٲ anena ܰԲⲹśԲ پṇaٲ dharmataiva bhavati.
iyam ucyate pratisaraṇatā na ܻ岵پṇa.
Բ ucyante, bhadanta ś屹īٰܳ, bodhiٳٱ� ٱ ṣaԾ پṇān.