Essay name: Advayavajra-samgraha (Sanskrit text and English introduction)
Author: Mahamahopadhyaya Haraprasad Shastri
The Advayavajra-samgraha (sangraha) is a collection of approximately 21 works primarily authored by Advayavajra, an influential figure in Buddhist philosophy from the 11th century. These texts explore critical themes in Buddhism, particularly during a period that saw the transition from Mahayana to Vajrayana practices.
Sanskrit texts of the Advayavajra-samgraha
99 (of 114)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
10 15 20 153
२० | तत्त्वदश� �
सदसद्योगहीनायै तथतायै नम� नम� �
अनाविल� यत� सै� बोधत� बोधिरूपिणौ � � �
� साकारनिराकार� तथता� न्नातुमिच्छत� �
मध्यमाऽमध्यम� [३६] चै� गुरुवागनलङ्कृत� � � �
बोधिरस� भवेद� भावः सङ्ग� त्यक्त्व� स्वभावतः �
सङ्ग� भ्रान्तितो यातो भ्रान्तिरस्थानिक� मत� � � �
कि� तत्त्व� वस्तुन� रूपं रूपं चारूपक� यत� �
अरूप� � भवेद� रूपं फलहेतुस्वभावतः � � �
एवमे� रस� धर्म� निरासंङ्गा निरास्पदाः �
प्रभास्वरा मी सर्व्व� यथाभूतसमाधिन� � � �
यथाभूतसमाधिश्च भवेत� प्रस्थान चित्तत� �
अजस्रं जायत� तत्त्व� यस्मात� तत� पदवेदिनाम् � � �
ज्ञानज्ञेयविहीनं [तु] जगदेवाद्दय� मतम् �
मोनाभिरोपश्च तथैव हि प्रभास्वरः � � �
एतत् तत्त्वावरोधे� ये� ते� यथ� तथ� �
विवृताक्षो भ्रमेद� योगौ केशरौव समन्तत� � � �
लोकधर्म्मव्यतीतोऽस� उन्मत्तव्रतमाश्रित� �
सर्व्व� करोत्यनालम्ब� स्वाधिष्ठानविभूषित� � � �
उक्तमनाविल� तत्त्व� श्रय� यच्च भन्यते �
समांसममत� हित्वा ज्ञातुमर्हन्ति धौधनाः � १० �
� तत्त्वदशकः समाप्त� �
� कृतिरियं पण्डितावधूताद्वयवज्रपादानामिति �
[20 | tattvadaśaka |
sadasadyogahīnāyai tathatāyai namo nama� |
anāvilā yata� saiva bodhato bodhirūpiṇau || 1 ||
na sākāranirākāre tathatā� nnātumicchata� |
madhyamā'madhyamā [36] caiva guruvāganalaṅkṛtā || 2 ||
bodhirasau bhaved bhāva� saṅga� tyaktvā svabhāvata� |
saṅgo bhrāntito yāto bhrāntirasthānikā matā || 3 ||
ki� tattva� vastuno rūpa� rūpa� cārūpaka� yata� |
arūpa� ca bhaved rūpa� phalahetusvabhāvata� || 4 ||
evameva rasā dharmā nirāsaṃṅgā nirāspadā� |
prabhāsvarā mī sarvve yathābhūtasamādhinā || 5 ||
yathābhūtasamādhiśca bhavet prasthāna cittata� |
ajasra� jāyate tattva� yasmāt tat padavedinām || 6 ||
jñānajñeyavihīna� [tu] jagadevāddaya� matam |
monābhiropaśca tathaiva hi prabhāsvara� || 7 ||
etat tattvāvarodhena yena tena yathā tathā |
vivṛtākṣo bhramed yogau keśarauva samantata� || 8 ||
lokadharmmavyatīto'sau unmattavratamāśrita� |
sarvva� karotyanālamba� svādhiṣṭhānavibhūṣita� || 8 ||
uktamanāvila� tattva� śraya� yacca bhanyate |
samāṃsamamato hitvā jñātumarhanti dhaudhanā� || 10 ||
|| tattvadaśaka� samāpta� |
| kṛtiriya� paṇḍitāvadhūtādvayavajrapādānāmiti ||
]
