365bet

Essay name: Advayavajra-samgraha (Sanskrit text and English introduction)

Author: Mahamahopadhyaya Haraprasad Shastri

The Advayavajra-samgraha (sangraha) is a collection of approximately 21 works primarily authored by Advayavajra, an influential figure in Buddhist philosophy from the 11th century. These texts explore critical themes in Buddhism, particularly during a period that saw the transition from Mahayana to Vajrayana practices.

Sanskrit texts of the Advayavajra-samgraha

Page:

99 (of 114)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 99 has not been proofread.

10 15 20 153
२० | तत्त्वदश� �
सदसद्योगहीनायै तथतायै नम� नम� �
अनाविल� यत� सै� बोधत� बोधिरूपिणौ � � �
� साकारनिराकार� तथता� न्नातुमिच्छत� �
मध्यमाऽमध्यम� [३६] चै� गुरुवागनलङ्कृत� � � �
बोधिरस� भवेद� भावः सङ्ग� त्यक्त्व� स्वभावतः �
सङ्ग� भ्रान्तितो यातो भ्रान्तिरस्थानिक� मत� � � �
कि� तत्त्व� वस्तुन� रूपं रूपं चारूपक� यत� �
अरूप� � भवेद� रूपं फलहेतुस्वभावतः � � �
एवमे� रस� धर्म� निरासंङ्गा निरास्पदाः �
प्रभास्वरा मी सर्व्व� यथाभूतसमाधिन� � � �
यथाभूतसमाधिश्च भवेत� प्रस्थान चित्तत� �
अजस्रं जायत� तत्त्व� यस्मात� तत� पदवेदिनाम् � � �
ज्ञानज्ञेयविहीनं [तु] जगदेवाद्दय� मतम् �
मोनाभिरोपश्च तथैव हि प्रभास्वरः � � �
एतत् तत्त्वावरोधे� ये� ते� यथ� तथ� �
विवृताक्षो भ्रमेद� योगौ केशरौव समन्तत� � � �
लोकधर्म्मव्यतीतोऽस� उन्मत्तव्रतमाश्रित� �
सर्व्व� करोत्यनालम्ब� स्वाधिष्ठानविभूषित� � � �
उक्तमनाविल� तत्त्व� श्रय� यच्च भन्यते �
समांसममत� हित्वा ज्ञातुमर्हन्ति धौधनाः � १० �
� तत्त्वदशकः समाप्त� �
� कृतिरियं पण्डितावधूताद्वयवज्रपादानामिति �
[20 | tattvadaśaka |
sadasadyogahīnāyai tathatāyai namo nama� |
anāvilā yata� saiva bodhato bodhirūpiṇau || 1 ||
na sākāranirākāre tathatā� nnātumicchata� |
madhyamā'madhyamā [36] caiva guruvāganalaṅkṛtā || 2 ||
bodhirasau bhaved bhāva� saṅga� tyaktvā svabhāvata� |
saṅgo bhrāntito yāto bhrāntirasthānikā matā || 3 ||
ki� tattva� vastuno rūpa� rūpa� cārūpaka� yata� |
arūpa� ca bhaved rūpa� phalahetusvabhāvata� || 4 ||
evameva rasā dharmā nirāsaṃṅgā nirāspadā� |
prabhāsvarā mī sarvve yathābhūtasamādhinā || 5 ||
yathābhūtasamādhiśca bhavet prasthāna cittata� |
ajasra� jāyate tattva� yasmāt tat padavedinām || 6 ||
jñānajñeyavihīna� [tu] jagadevāddaya� matam |
monābhiropaśca tathaiva hi prabhāsvara� || 7 ||
etat tattvāvarodhena yena tena yathā tathā |
vivṛtākṣo bhramed yogau keśarauva samantata� || 8 ||
lokadharmmavyatīto'sau unmattavratamāśrita� |
sarvva� karotyanālamba� svādhiṣṭhānavibhūṣita� || 8 ||
uktamanāvila� tattva� śraya� yacca bhanyate |
samāṃsamamato hitvā jñātumarhanti dhaudhanā� || 10 ||
|| tattvadaśaka� samāpta� |
| kṛtiriya� paṇḍitāvadhūtādvayavajrapādānāmiti ||
]

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: