365bet

Essay name: Advayavajra-samgraha (Sanskrit text and English introduction)

Author: Mahamahopadhyaya Haraprasad Shastri

The Advayavajra-samgraha (sangraha) is a collection of approximately 21 works primarily authored by Advayavajra, an influential figure in Buddhist philosophy from the 11th century. These texts explore critical themes in Buddhism, particularly during a period that saw the transition from Mahayana to Vajrayana practices.

Sanskrit texts of the Advayavajra-samgraha

Page:

68 (of 114)


External source: Shodhganga (Repository of Indian theses)


Download the PDF file of the original publication


Warning! Page nr. 68 has not been proofread.

10 10 15
प्रयवचसंग्रह�
� | सेकनिर्णयः �
नम� बुद्धा� �
एवंकार� नमस्कुर्मो [[:] सत्त्वक्षणकारणम् �
आनन्दा यच जायन्त� भेदत� बोधिसिद्धय� �
चिचं तत� विपाकः स्यात् तृतौये तु विलक्षणम� � [१७क]
विमर्द्दश्� तत� ज्ञेयो हठयोगनिराकृतेः �
आलोचनं विमर्द्दश्चेत् तृतौये कथमिष्यत� �
यत� तचालोचनं नै� भवेद� वित्तिरलक्षण� ||
विलक्षणमतो युक्तं हन्तुं रो� तृतीयक� �
स्वसम्बित्तेर्भवेत� सिद्धिरागम� [ [ⲹṃg󲹾
5 | sekanirṇaya� |
namo buddhāya |
evaṃkāra� namaskurmo [[:] sattvakṣaṇakāraṇam |
ānandā yaca jāyante bhedato bodhisiddhaye ||
cica� tato vipāka� syāt tṛtauye tu vilakṣaṇam | [17ka]
vimarddaśca tato jñeyo haṭhayoganirākṛte� ||
ālocana� vimarddaścet tṛtauye kathamiṣyate |
yat tacālocana� naiva bhaved vittiralakṣaṇ� ||
vilakṣaṇamato yukta� hantu� roḍa tṛtīyake |
svasambitterbhavet siddhirāgam [
]
T]र्थोऽप� सङ्गतः �
चुम्बनालिङ्गने चित्रं ष्टष्ट� विपाकनामकम� �
मण� विलक्षणं येषा� ते � दःसेकसम्बिदः �
रत्नगर्भ� � या वित्ति� सै� तत्त्व� भवेद� यद� �
सै� वेदं भवेत� तत्त्व� � ह्येतत� बौद्धसम्मतम् �
तथ� � देवि परिपृच्छसि सै� निर्नादतन्त्रे
रत्नपुरमिद� देवि किञ्जल्क� ज्वलता� व्रजेत� �
रुद्रो युग्� [:] शिवः श्रेष्� [:] शक्तिः सै� परात्परा (�) �
लक्ष्यलक्ष� निर्मुक्तं वागुदाहारवर्जितम� �
शिवशक्ति(�)समायोगात� जायत� चाद्भुतं सुखम� �
� सन्त� तत्त्वतो भावा� शक्तिरूपेण भाविता�
शक्तिस्त� शून्यतादृष्टिः सर्व्वारोपविनाशनी �
[rtho'pi saṅgata� ||
cumbanāliṅgane citra� ṣṭaṣṭau vipākanāmakam |
maṇau vilakṣaṇa� yeṣāṃ te ca daḥsekasambida� ||
ratnagarbhe ca yā vitti� saiva tattva� bhaved yadi |
saiva veda� bhavet tattva� na hyetat bauddhasammatam ||
tathā ca devi paripṛcchasi saiva nirnādatantre
ratnapuramida� devi kiñjalke jvalatā� vrajet |
rudro yugma [:] śiva� śreṣṭha [:] śakti� saiva parātparā (�) ||
lakṣyalakṣaṇa nirmukta� vāgudāhāravarjitam |
śivaśakti(�)samāyogāt jāyate cādbhuta� sukham ||
na santi tattvato bhāvā� śaktirūpeṇa bhāvitā�
śaktistu śūnyatādṛṣṭi� sarvvāropavināśanī ||
]
20 उच्छुक्ष्मतन्त्रेऽपि�
शिवशक्तिसमायोगात� सत्सुख� परमाद्दयम् �
� शिवो नापि शक्तिश्च रत्नान्तर्गतसंस्थितम� �
[ܳܰṣmٲԳٰ'辱�
śivaśaktisamāyogāt satsukha� paramāddayam |
na śivo nāpi śaktiśca ratnāntargatasaṃsthitam ||
]

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: