Essay name: Advayavajra-samgraha (Sanskrit text and English introduction)
Author: Mahamahopadhyaya Haraprasad Shastri
The Advayavajra-samgraha (sangraha) is a collection of approximately 21 works primarily authored by Advayavajra, an influential figure in Buddhist philosophy from the 11th century. These texts explore critical themes in Buddhism, particularly during a period that saw the transition from Mahayana to Vajrayana practices.
Sanskrit texts of the Advayavajra-samgraha
68 (of 114)
External source: Shodhganga (Repository of Indian theses)
Download the PDF file of the original publication
10 10 15
प्रयवचसंग्रह�
� | सेकनिर्णयः �
नम� बुद्धा� �
एवंकार� नमस्कुर्मो [[:] सत्त्वक्षणकारणम् �
आनन्दा यच जायन्त� भेदत� बोधिसिद्धय� �
चिचं तत� विपाकः स्यात् तृतौये तु विलक्षणम� � [१७क]
विमर्द्दश्� तत� ज्ञेयो हठयोगनिराकृतेः �
आलोचनं विमर्द्दश्चेत् तृतौये कथमिष्यत� �
यत� तचालोचनं नै� भवेद� वित्तिरलक्षण� ||
विलक्षणमतो युक्तं हन्तुं रो� तृतीयक� �
स्वसम्बित्तेर्भवेत� सिद्धिरागम� [ [ⲹṃg
5 | sekanirṇaya� |
namo buddhāya |
evaṃkāra� namaskurmo [[:] sattvakṣaṇakāraṇam |
ānandā yaca jāyante bhedato bodhisiddhaye ||
cica� tato vipāka� syāt tṛtauye tu vilakṣaṇam | [17ka]
vimarddaśca tato jñeyo haṭhayoganirākṛte� ||
ālocana� vimarddaścet tṛtauye kathamiṣyate |
yat tacālocana� naiva bhaved vittiralakṣaṇ� ||
vilakṣaṇamato yukta� hantu� roḍa tṛtīyake |
svasambitterbhavet siddhirāgam [] T]र्थोऽप� सङ्गतः �
चुम्बनालिङ्गने चित्रं ष्टष्ट� विपाकनामकम� �
मण� विलक्षणं येषा� ते � दःसेकसम्बिदः �
रत्नगर्भ� � या वित्ति� सै� तत्त्व� भवेद� यद� �
सै� वेदं भवेत� तत्त्व� � ह्येतत� बौद्धसम्मतम् �
तथ� � देवि परिपृच्छसि सै� निर्नादतन्त्रे
रत्नपुरमिद� देवि किञ्जल्क� ज्वलता� व्रजेत� �
रुद्रो युग्� [:] शिवः श्रेष्� [:] शक्तिः सै� परात्परा (�) �
लक्ष्यलक्ष� निर्मुक्तं वागुदाहारवर्जितम� �
शिवशक्ति(�)समायोगात� जायत� चाद्भुतं सुखम� �
� सन्त� तत्त्वतो भावा� शक्तिरूपेण भाविता�
शक्तिस्त� शून्यतादृष्टिः सर्व्वारोपविनाशनी �
[rtho'pi saṅgata� ||
cumbanāliṅgane citra� ṣṭaṣṭau vipākanāmakam |
maṇau vilakṣaṇa� yeṣāṃ te ca daḥsekasambida� ||
ratnagarbhe ca yā vitti� saiva tattva� bhaved yadi |
saiva veda� bhavet tattva� na hyetat bauddhasammatam ||
tathā ca devi paripṛcchasi saiva nirnādatantre
ratnapuramida� devi kiñjalke jvalatā� vrajet |
rudro yugma [:] śiva� śreṣṭha [:] śakti� saiva parātparā (�) ||
lakṣyalakṣaṇa nirmukta� vāgudāhāravarjitam |
śivaśakti(�)samāyogāt jāyate cādbhuta� sukham ||
na santi tattvato bhāvā� śaktirūpeṇa bhāvitā�
śaktistu śūnyatādṛṣṭi� sarvvāropavināśanī ||
] 20 उच्छुक्ष्मतन्त्रेऽपि�
शिवशक्तिसमायोगात� सत्सुख� परमाद्दयम् �
� शिवो नापि शक्तिश्च रत्नान्तर्गतसंस्थितम� �
[ܳܰṣmٲԳٰ'辱�
śivaśaktisamāyogāt satsukha� paramāddayam |
na śivo nāpi śaktiśca ratnāntargatasaṃsthitam ||
]
