Advayavajra-samgraha (Sanskrit text and English introduction)
by Mahamahopadhyaya Haraprasad Shastri | 1927 | 20,678 words
The Advayavajra-samgraha is a collection of approximately 21 works primarily authored by Advayavajra, an influential figure in Buddhist philosophy from the 11th century. These texts explore critical themes in Buddhism, particularly during a period that saw the transition from Mahayana to Vajrayana practices. The Advayavajra-sangraha collection offe...
Chapter 11 - Tattvaprakasha
30 vyavaccasamgrahe 11 | tattvaprakasah namo buddhaya | praksopayatmakam vande vayarupinam | 10 10 20 prabhavat jnayate yasya bhavanirvanamuttamam | kesoedukam yathakase taimiro manute janah kesondukamaham vaksye hantakasanirakrtam || suddhadrstistada []yanneti bhranta matistava (h) taimirabhrantyapohaya prsto netyuktavan asau || prakasetarasunyatvat vidhyapohau na tattvatah | evamanasravad dharmmat sattvarthastu pravarttate || bhoganirmanakayabhyam pratityapranidhanatah | tau ca tasmat na bhinnau ca tayostu tat svabhavatah || tadatmyam nijam siddham syat bhedascit sangahanaye | nesyate yadyanutyado bhinno vyavrttito bhavet || yogacaramata [da]nyo madhyamarthah katham bhavet | catuskotiprahanya cet madhyamartho visisyate || vijnane'pi prasangah syat tasam atrapi hanitah | catuskotivinirmuktam jnanam vastu [30 ] samucchrayam || kalpasunyamanalambyam vidurvijnanavadinah | bhutakoterato visvam pratityaiva prajayate || vastuvanyamajatam tu kevalam namamatrakam | bhedenakhya [na]sarvvajnah svadhisthanaprabha svarau ||
tattvaprakasah } yadekamanayorrte tenocchede nirakrtah | phalatattvavipaksesu yasya sango na vidyate | tatyanabhogayogena bodhad nisyabate padam | aryanagarjunairistam budharmanusaratah | dharmatattvamanutyadi vyakrtaste tathagataih || krtva tattvaprakasam yat [ punya ]masaditam saya | tenastu sakali loko ghuganaita bhajanah | || tattvaprakasah samaptah || 29